请输入您要查询的单词:

 

单词 यम
释义

यम

See also: यम् and यमी

Hindi

Etymology

Learned borrowing from Sanskrit यम (yama).

Pronunciation

  • (Delhi Hindi) IPA(key): /jəm/, [jə̃m]

Proper noun

यम (yam) m

  1. (Hinduism) Yama, god of death
    Synonym: यमराज (yamrāj)

Declension


Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /jɐ́.mɐ/
  • (Classical) IPA(key): /ˈjɐ.mɐ/

Etymology 1

From Proto-Indo-Aryan *yámHas, from Proto-Indo-Iranian *yámHas, from Proto-Indo-European *yémHos (connected, paired), from *yemH- (twin). Cognate with Latin Remus.

Noun

यम (yáma) m or f by sense

  1. a twin, one of a pair or couple
  2. a pair or a couple
  3. (grammar) a twin-letter
  4. (symbolic) the number 'two'
Declension
Masculine a-stem declension of यम (yáma)
SingularDualPlural
Nominativeयमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocativeयम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusativeयमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumentalयमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dativeयमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablativeयमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitiveयमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locativeयमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यमा (yámā)
SingularDualPlural
Nominativeयमा
yámā
यमे
yáme
यमाः
yámāḥ
Vocativeयमे
yáme
यमे
yáme
यमाः
yámāḥ
Accusativeयमाम्
yámām
यमे
yáme
यमाः
yámāḥ
Instrumentalयमया / यमा¹
yámayā / yámā¹
यमाभ्याम्
yámābhyām
यमाभिः
yámābhiḥ
Dativeयमायै
yámāyai
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Ablativeयमायाः
yámāyāḥ
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Genitiveयमायाः
yámāyāḥ
यमयोः
yámayoḥ
यमानाम्
yámānām
Locativeयमायाम्
yámāyām
यमयोः
yámayoḥ
यमासु
yámāsu
Notes
  • ¹Vedic
Descendants
  • Dardic:
    • Khowar: جمژ (ǰamiž)
  • Helu:
    • Sinhalese: යමා (yamā)
  • Magadhi Prakrit:
    • Bihari:
      • Bhojpuri: जेंवां (jēnvā̃)
  • Maharastri Prakrit:
    • Marathi: जवा (javā)
  • Pali: yama

Etymology 2

From Proto-Indo-Aryan *Yámas, from Proto-Indo-Iranian *Yámas.

Proper noun

यम (yáma) m

  1. Yama, the god of death, afterlife and justice, the twin brother of Yamuna and believed to have been the first mortal to die
Declension
Masculine a-stem declension of यम (yáma)
SingularDualPlural
Nominativeयमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocativeयम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusativeयमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumentalयमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dativeयमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablativeयमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitiveयमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locativeयमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Descendants
  • Balinese: ᬬᬫ (yama)
  • Middle Bengali: যম (yama)
    • Bengali: যম (jôm)
    • Bengali: যমজ (jômôj)
    • Manipuri: ꯌꯃ (yama)
  • Middle Chinese: 閻魔 (MC jiᴇm muɑ)
    • Mandarin: 閻魔阎魔 (Yánmó)
    • Japanese: 閻魔 (えんま, enma)
    • Korean: 염마 (yeomma), 閻魔
    • Vietnamese: Diêm Ma
  • Japanese: 夜摩 (Yama)
  • Pali: yama
    • Burmese: ယာမာ (yama)
    • Old Khmer: [script needed] (yama)
      • Khmer: យម (yum)
    • Thai: ยม (yom)
  • Tamil: யமன் (yamaṉ)

Adjective

यम (yáma)

  1. twin-born, forming a pair
Declension
Masculine a-stem declension of यम (yáma)
SingularDualPlural
Nominativeयमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocativeयम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusativeयमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumentalयमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dativeयमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablativeयमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitiveयमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locativeयमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यमा (yámā)
SingularDualPlural
Nominativeयमा
yámā
यमे
yáme
यमाः
yámāḥ
Vocativeयमे
yáme
यमे
yáme
यमाः
yámāḥ
Accusativeयमाम्
yámām
यमे
yáme
यमाः
yámāḥ
Instrumentalयमया / यमा¹
yámayā / yámā¹
यमाभ्याम्
yámābhyām
यमाभिः
yámābhiḥ
Dativeयमायै
yámāyai
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Ablativeयमायाः
yámāyāḥ
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Genitiveयमायाः
yámāyāḥ
यमयोः
yámayoḥ
यमानाम्
yámānām
Locativeयमायाम्
yámāyām
यमयोः
yámayoḥ
यमासु
yámāsu
Notes
  • ¹Vedic
Neuter a-stem declension of यम (yáma)
SingularDualPlural
Nominativeयमम्
yámam
यमे
yáme
यमानि / यमा¹
yámāni / yámā¹
Vocativeयम
yáma
यमे
yáme
यमानि / यमा¹
yámāni / yámā¹
Accusativeयमम्
yámam
यमे
yáme
यमानि / यमा¹
yámāni / yámā¹
Instrumentalयमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dativeयमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablativeयमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitiveयमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locativeयमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), यम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 846.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 11:37:29