请输入您要查询的单词:

 

单词 यभति
释义

यभति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hyábʰati, from Proto-Indo-Iranian *Hyábʰati, from Proto-Indo-European *h₃yébʰeti, from *h₃yebʰ-. Cognate with Ancient Greek οἴφω (oíphō), Proto-Slavic *jebàti.

Pronunciation

  • (Vedic) IPA(key): /jɐ́.bʱɐ.ti/
  • (Classical) IPA(key): /ˈjɐ.bʱɐ.t̪i/

Verb

यभति (yábhati) (root यभ्, class 1, type P)

  1. to have sexual intercourse, to copulate
    • Taittirīya Saṃhitā 7.4.19.2h
    • अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन
      ámbe ámbāly ámbike ná mā yábhati káś caná
      O Amba! O Ambali! O Ambika! Nobody copulates with me.

Conjugation

Present: यभति (yabhati), यभते (yabhate), यभ्यते (yabhyate)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdयभति
yabhati
यभतः
yabhataḥ
यभन्ति
yabhanti
यभते
yabhate
यभेते
yabhete
यभन्ते
yabhante
यभ्यते
yabhyate
यभ्येते
yabhyete
यभ्यन्ते
yabhyante
Secondयभसि
yabhasi
यभथः
yabhathaḥ
यभथ
yabhatha
यभसे
yabhase
यभेथे
yabhethe
यभध्वे
yabhadhve
यभ्यसे
yabhyase
यभ्येथे
yabhyethe
यभ्यध्वे
yabhyadhve
Firstयभामि
yabhāmi
यभावः
yabhāvaḥ
यभामः
yabhāmaḥ
यभे
yabhe
यभावहे
yabhāvahe
यभामहे
yabhāmahe
यभ्ये
yabhye
यभ्यावहे
yabhyāvahe
यभ्यामहे
yabhyāmahe
Imperative Mood
Thirdयभतु
yabhatu
यभताम्
yabhatām
यभन्तु
yabhantu
यभताम्
yabhatām
यभेताम्
yabhetām
यभन्ताम्
yabhantām
यभ्यताम्
yabhyatām
यभ्येताम्
yabhyetām
यभ्यन्ताम्
yabhyantām
Secondयभ
yabha
यभतम्
yabhatam
यभत
yabhata
यभस्व
yabhasva
यभेथाम्
yabhethām
यभध्वम्
yabhadhvam
यभ्यस्व
yabhyasva
यभ्येथाम्
yabhyethām
यभ्यध्वम्
yabhyadhvam
Firstयभानि
yabhāni
यभाव
yabhāva
यभाम
yabhāma
यभै
yabhai
यभावहै
yabhāvahai
यभामहै
yabhāmahai
यभ्यै
yabhyai
यभ्यावहै
yabhyāvahai
यभ्यामहै
yabhyāmahai
Optative Mood
Thirdयभेत्
yabhet
यभेताम्
yabhetām
यभेयुः
yabheyuḥ
यभेत
yabheta
यभेयाताम्
yabheyātām
यभेरन्
yabheran
यभ्येत
yabhyeta
यभ्येयाताम्
yabhyeyātām
यभ्येरन्
yabhyeran
Secondयभेः
yabheḥ
यभेतम्
yabhetam
यभेत
yabheta
यभेथाः
yabhethāḥ
यभेयाथाम्
yabheyāthām
यभेध्वम्
yabhedhvam
यभ्येथाः
yabhyethāḥ
यभ्येयाथाम्
yabhyeyāthām
यभ्येध्वम्
yabhyedhvam
Firstयभेयम्
yabheyam
यभेव
yabheva
यभेमः
yabhemaḥ
यभेय
yabheya
यभेवहि
yabhevahi
यभेमहि
yabhemahi
यभ्येय
yabhyeya
यभ्येवहि
yabhyevahi
यभ्येमहि
yabhyemahi
Participles
यभत्
yabhat
orयभन्त्
yabhant
यभमान
yabhamāna
यभ्यमान
yabhyamāna
Imperfect: अयभत् (ayabhat), अयभत (ayabhata), अयभ्यत (ayabhyata)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdअयभत्
ayabhat
अयभताम्
ayabhatām
अयभन्
ayabhan
अयभत
ayabhata
अयभेताम्
ayabhetām
अयभन्त
ayabhanta
अयभ्यत
ayabhyata
अयभ्येताम्
ayabhyetām
अयभ्यन्त
ayabhyanta
Secondअयभः
ayabhaḥ
अयभतम्
ayabhatam
अयभत
ayabhata
अयभथाः
ayabhathāḥ
अयभेथाम्
ayabhethām
अयभध्वम्
ayabhadhvam
अयभ्यथाः
ayabhyathāḥ
अयभ्येथाम्
ayabhyethām
अयभ्यध्वम्
ayabhyadhvam
Firstअयभम्
ayabham
अयभाव
ayabhāva
अयभाम
ayabhāma
अयभे
ayabhe
अयभावहि
ayabhāvahi
अयभामहि
ayabhāmahi
अयभ्ये
ayabhye
अयभ्यावहि
ayabhyāvahi
अयभ्यामहि
ayabhyāmahi
Future: यप्स्यति (yapsyati), यप्स्यते (yapsyate)
VoiceActiveMiddle/Passive
NumberSingularDualPluralSingularDualPlural
Simple Future
Thirdयप्स्यति
yapsyati
यप्स्यतः
yapsyataḥ
यप्स्यन्ति
yapsyanti
यप्स्यते
yapsyate
यप्स्येते
yapsyete
यप्स्यन्ते
yapsyante
Secondयप्स्यसि
yapsyasi
यप्स्यथः
yapsyathaḥ
यप्स्यथ
yapsyatha
यप्स्यसे
yapsyase
यप्स्येथे
yapsyethe
यप्स्यध्वे
yapsyadhve
Firstयप्स्यामि
yapsyāmi
यप्स्यावः
yapsyāvaḥ
यप्स्यामः
yapsyāmaḥ
यप्स्ये
yapsye
यप्स्यावहे
yapsyāvahe
यप्स्यामहे
yapsyāmahe
Periphrastic Future
Thirdयब्धा
yabdhā
यब्धारौ
yabdhārau
यब्धारः
yabdhāraḥ
-
-
-
Secondयब्धासि
yabdhāsi
यब्धास्थः
yabdhāsthaḥ
यब्धास्थ
yabdhāstha
-
-
-
Firstयब्धास्मि
yabdhāsmi
यब्धास्वः
yabdhāsvaḥ
यब्धास्मः
yabdhāsmaḥ
-
-
-
Participles
यप्स्यन्त्
yapsyant
यप्स्यमान
yapsyamāna

Descendants

  • Dardic:
    • Kalasha: žạ́wik
  • Sauraseni Prakrit:
    • Punjabi: جَڈّھَنا (jaḍḍhanā) / ਜੱਢਣਾ (jaḍḍhaṇā)
  • Maharastri Prakrit:
    • Marathi: झवणे (jhavṇe)
    • Konkani: झव्चे (zhavce)

References

  • Monier Williams (1899), यभति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 845.

Further reading

  • partial conjugation (without desiderative).
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 7:54:32