请输入您要查询的单词:

 

单词 यन्तृ
释义

यन्तृ

Sanskrit

Alternative scripts

Etymology

From यम् (yam) + -तृ (-tṛ).

Pronunciation

  • (Vedic) IPA(key): /jɐn̪.t̪r̩/
  • (Classical) IPA(key): /ˈjɐn̪.t̪r̩/

Adjective

यन्तृ (yantṛ)

  1. restraining, limiting, withholding from
  2. fixing, establishing
  3. granting, bestowing

Declension

Masculine ṛ-stem declension of यन्तृ (yantṛ)
SingularDualPlural
Nominativeयन्ता
yantā
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Vocativeयन्तः
yantaḥ
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Accusativeयन्तारम्
yantāram
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तॄन्
yantṝn
Instrumentalयन्त्रा
yantrā
यन्तृभ्याम्
yantṛbhyām
यन्तृभिः
yantṛbhiḥ
Dativeयन्त्रे
yantre
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Ablativeयन्तुः
yantuḥ
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Genitiveयन्तुः
yantuḥ
यन्त्रोः
yantroḥ
यन्तॄणाम्
yantṝṇām
Locativeयन्तरि
yantari
यन्त्रोः
yantroḥ
यन्तृषु
yantṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of यन्त्री (yantrī)
SingularDualPlural
Nominativeयन्त्री
yantrī
यन्त्र्यौ / यन्त्री¹
yantryau / yantrī¹
यन्त्र्यः / यन्त्रीः¹
yantryaḥ / yantrīḥ¹
Vocativeयन्त्रि
yantri
यन्त्र्यौ / यन्त्री¹
yantryau / yantrī¹
यन्त्र्यः / यन्त्रीः¹
yantryaḥ / yantrīḥ¹
Accusativeयन्त्रीम्
yantrīm
यन्त्र्यौ / यन्त्री¹
yantryau / yantrī¹
यन्त्रीः
yantrīḥ
Instrumentalयन्त्र्या
yantryā
यन्त्रीभ्याम्
yantrībhyām
यन्त्रीभिः
yantrībhiḥ
Dativeयन्त्र्यै
yantryai
यन्त्रीभ्याम्
yantrībhyām
यन्त्रीभ्यः
yantrībhyaḥ
Ablativeयन्त्र्याः
yantryāḥ
यन्त्रीभ्याम्
yantrībhyām
यन्त्रीभ्यः
yantrībhyaḥ
Genitiveयन्त्र्याः
yantryāḥ
यन्त्र्योः
yantryoḥ
यन्त्रीणाम्
yantrīṇām
Locativeयन्त्र्याम्
yantryām
यन्त्र्योः
yantryoḥ
यन्त्रीषु
yantrīṣu
Notes
  • ¹Vedic
Neuter ṛ-stem declension of यन्तृ (yantṛ)
SingularDualPlural
Nominativeयन्तृ
yantṛ
यन्तृणी
yantṛṇī
यन्तॄणि
yantṝṇi
Vocativeयन्तृ / यन्तः
yantṛ / yantaḥ
यन्तृणी
yantṛṇī
यन्तॄणि
yantṝṇi
Accusativeयन्तृ
yantṛ
यन्तृणी
yantṛṇī
यन्तॄणि
yantṝṇi
Instrumentalयन्तृणा
yantṛṇā
यन्तृभ्याम्
yantṛbhyām
यन्तृभिः
yantṛbhiḥ
Dativeयन्तृणे
yantṛṇe
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Ablativeयन्तृणः
yantṛṇaḥ
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Genitiveयन्तृणः
yantṛṇaḥ
यन्तृणोः
yantṛṇoḥ
यन्तॄणाम्
yantṝṇām
Locativeयन्तृणि
yantṛṇi
यन्तृणोः
yantṛṇoḥ
यन्तृषु
yantṛṣu

Noun

यन्तृ (yantṛ) m

  1. a driver (of horses or elephants), charioteer
  2. a ruler, governor, manager, guide

Declension

Masculine ṛ-stem declension of यन्तृ (yantṛ)
SingularDualPlural
Nominativeयन्ता
yantā
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Vocativeयन्तः
yantaḥ
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Accusativeयन्तारम्
yantāram
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तॄन्
yantṝn
Instrumentalयन्त्रा
yantrā
यन्तृभ्याम्
yantṛbhyām
यन्तृभिः
yantṛbhiḥ
Dativeयन्त्रे
yantre
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Ablativeयन्तुः
yantuḥ
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Genitiveयन्तुः
yantuḥ
यन्त्रोः
yantroḥ
यन्तॄणाम्
yantṝṇām
Locativeयन्तरि
yantari
यन्त्रोः
yantroḥ
यन्तृषु
yantṛṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , यन्तृ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 845.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 12:57:54