请输入您要查询的单词:

 

单词 यत
释义

यत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *yatás. Cognate with Avestan (𐬀𐬞𐬀-)𐬌𐬌𐬀𐬙𐬀 ((apa-)iiata).

Pronunciation

  • (Vedic) IPA(key): /jɐ.t̪ɐ́/
  • (Classical) IPA(key): /ˈjɐ.t̪ɐ/

Adjective

यत (yatá)

  1. restrained, held, brought
  2. kept down
  3. subdued, governed

Declension

Masculine a-stem declension of यत (yatá)
SingularDualPlural
Nominativeयतः
yatáḥ
यतौ
yataú
यताः / यतासः¹
yatā́ḥ / yatā́saḥ¹
Vocativeयत
yáta
यतौ
yátau
यताः / यतासः¹
yátāḥ / yátāsaḥ¹
Accusativeयतम्
yatám
यतौ
yataú
यतान्
yatā́n
Instrumentalयतेन
yaténa
यताभ्याम्
yatā́bhyām
यतैः / यतेभिः¹
yataíḥ / yatébhiḥ¹
Dativeयताय
yatā́ya
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Ablativeयतात्
yatā́t
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Genitiveयतस्य
yatásya
यतयोः
yatáyoḥ
यतानाम्
yatā́nām
Locativeयते
yaté
यतयोः
yatáyoḥ
यतेषु
yatéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यता (yatā́)
SingularDualPlural
Nominativeयता
yatā́
यते
yaté
यताः
yatā́ḥ
Vocativeयते
yáte
यते
yáte
यताः
yátāḥ
Accusativeयताम्
yatā́m
यते
yaté
यताः
yatā́ḥ
Instrumentalयतया / यता¹
yatáyā / yatā́¹
यताभ्याम्
yatā́bhyām
यताभिः
yatā́bhiḥ
Dativeयतायै
yatā́yai
यताभ्याम्
yatā́bhyām
यताभ्यः
yatā́bhyaḥ
Ablativeयतायाः
yatā́yāḥ
यताभ्याम्
yatā́bhyām
यताभ्यः
yatā́bhyaḥ
Genitiveयतायाः
yatā́yāḥ
यतयोः
yatáyoḥ
यतानाम्
yatā́nām
Locativeयतायाम्
yatā́yām
यतयोः
yatáyoḥ
यतासु
yatā́su
Notes
  • ¹Vedic
Neuter a-stem declension of यत (yatá)
SingularDualPlural
Nominativeयतम्
yatám
यते
yaté
यतानि / यता¹
yatā́ni / yatā́¹
Vocativeयत
yáta
यते
yáte
यतानि / यता¹
yátāni / yátā¹
Accusativeयतम्
yatám
यते
yaté
यतानि / यता¹
yatā́ni / yatā́¹
Instrumentalयतेन
yaténa
यताभ्याम्
yatā́bhyām
यतैः / यतेभिः¹
yataíḥ / yatébhiḥ¹
Dativeयताय
yatā́ya
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Ablativeयतात्
yatā́t
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Genitiveयतस्य
yatásya
यतयोः
yatáyoḥ
यतानाम्
yatā́nām
Locativeयते
yaté
यतयोः
yatáyoḥ
यतेषु
yatéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀚𑀬 (jaya)
  • Pali: yata
  • यच्छति (yácchati)
  • यमति (yámati)
  • यन्त्र (yantra)

References

  • Monier Williams (1899), यत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0845.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 7:18:05