请输入您要查询的单词:

 

单词 यज्यु
释义

यज्यु

Sanskrit

Etymology

From Proto-Indo-European *Hyeh₂ǵ-yus.

Pronunciation

  • (Vedic) IPA(key): /jɐ́d͡ʑ.ju/
  • (Classical) IPA(key): /ˈjɐd͡ʑ.ju/

Adjective

यज्यु (yájyu)

  1. worshipping , devout , pious
  2. worthy of worship, adorable
Masculine u-stem declension of यज्यु (yájyu)
SingularDualPlural
Nominativeयज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocativeयज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusativeयज्युम्
yájyum
यज्यू
yájyū
यज्यून्
yájyūn
Instrumentalयज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dativeयज्यवे / यज्य्वे²
yájyave / yájyve²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablativeयज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitiveयज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locativeयज्यौ
yájyau
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic
  • ²Less common
Neuter u-stem declension of यज्यु (yájyu)
SingularDualPlural
Nominativeयज्यु
yájyu
यज्युनी
yájyunī
यज्यू / यज्यु / यज्यूनि¹
yájyū / yájyu / yájyūni¹
Vocativeयज्यु / यज्यो
yájyu / yájyo
यज्युनी
yájyunī
यज्यू / यज्यु / यज्यूनि¹
yájyū / yájyu / yájyūni¹
Accusativeयज्यु
yájyu
यज्युनी
yájyunī
यज्यू / यज्यु / यज्यूनि¹
yájyū / yájyu / yájyūni¹
Instrumentalयज्युना / यज्य्वा²
yájyunā / yájyvā²
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dativeयज्यवे / यज्य्वे³
yájyave / yájyve³
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablativeयज्योः / यज्युनः¹ / यज्य्वः³
yájyoḥ / yájyunaḥ¹ / yájyvaḥ³
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitiveयज्योः / यज्युनः¹ / यज्य्वः³
yájyoḥ / yájyunaḥ¹ / yájyvaḥ³
यज्युनोः
yájyunoḥ
यज्यूनाम्
yájyūnām
Locativeयज्युनि¹
yájyuni¹
यज्युनोः
yájyunoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
Feminine u-stem declension of यज्यु (yájyu)
SingularDualPlural
Nominativeयज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocativeयज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusativeयज्युम्
yájyum
यज्यू
yájyū
यज्यूः
yájyūḥ
Instrumentalयज्य्वा
yájyvā
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dativeयज्यवे / यज्य्वे¹ / यज्य्वै²
yájyave / yájyve¹ / yájyvai²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablativeयज्योः / यज्य्वाः²
yájyoḥ / yájyvāḥ²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitiveयज्योः / यज्य्वाः²
yájyoḥ / yájyvāḥ²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locativeयज्यौ / यज्य्वाम्²
yájyau / yájyvām²
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

यज्यु (yájyu) m

  1. an Adhvaryu priest
  2. the institutor of a sacrifice

Declension

Masculine u-stem declension of यज्यु (yájyu)
SingularDualPlural
Nominativeयज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocativeयज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusativeयज्युम्
yájyum
यज्यू
yájyū
यज्यून्
yájyūn
Instrumentalयज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dativeयज्यवे / यज्य्वे²
yájyave / yájyve²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablativeयज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitiveयज्योः / यज्य्वः²
yájyoḥ / yájyvaḥ²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locativeयज्यौ
yájyau
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 13:12:11