请输入您要查询的单词:

 

单词 यजमान
释义

यजमान

Sanskrit

Adjective

यजमान (yajamāna)

  1. worshipping, sacrificing

Declension

Masculine a-stem declension of यजमान (yajamāna)
SingularDualPlural
Nominativeयजमानः
yajamānaḥ
यजमानौ
yajamānau
यजमानाः / यजमानासः¹
yajamānāḥ / yajamānāsaḥ¹
Vocativeयजमान
yajamāna
यजमानौ
yajamānau
यजमानाः / यजमानासः¹
yajamānāḥ / yajamānāsaḥ¹
Accusativeयजमानम्
yajamānam
यजमानौ
yajamānau
यजमानान्
yajamānān
Instrumentalयजमानेन
yajamānena
यजमानाभ्याम्
yajamānābhyām
यजमानैः / यजमानेभिः¹
yajamānaiḥ / yajamānebhiḥ¹
Dativeयजमानाय
yajamānāya
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Ablativeयजमानात्
yajamānāt
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Genitiveयजमानस्य
yajamānasya
यजमानयोः
yajamānayoḥ
यजमानानाम्
yajamānānām
Locativeयजमाने
yajamāne
यजमानयोः
yajamānayoḥ
यजमानेषु
yajamāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यजमाना (yajamānā)
SingularDualPlural
Nominativeयजमाना
yajamānā
यजमाने
yajamāne
यजमानाः
yajamānāḥ
Vocativeयजमाने
yajamāne
यजमाने
yajamāne
यजमानाः
yajamānāḥ
Accusativeयजमानाम्
yajamānām
यजमाने
yajamāne
यजमानाः
yajamānāḥ
Instrumentalयजमानया / यजमाना¹
yajamānayā / yajamānā¹
यजमानाभ्याम्
yajamānābhyām
यजमानाभिः
yajamānābhiḥ
Dativeयजमानायै
yajamānāyai
यजमानाभ्याम्
yajamānābhyām
यजमानाभ्यः
yajamānābhyaḥ
Ablativeयजमानायाः
yajamānāyāḥ
यजमानाभ्याम्
yajamānābhyām
यजमानाभ्यः
yajamānābhyaḥ
Genitiveयजमानायाः
yajamānāyāḥ
यजमानयोः
yajamānayoḥ
यजमानानाम्
yajamānānām
Locativeयजमानायाम्
yajamānāyām
यजमानयोः
yajamānayoḥ
यजमानासु
yajamānāsu
Notes
  • ¹Vedic
Neuter a-stem declension of यजमान (yajamāna)
SingularDualPlural
Nominativeयजमानम्
yajamānam
यजमाने
yajamāne
यजमानानि / यजमाना¹
yajamānāni / yajamānā¹
Vocativeयजमान
yajamāna
यजमाने
yajamāne
यजमानानि / यजमाना¹
yajamānāni / yajamānā¹
Accusativeयजमानम्
yajamānam
यजमाने
yajamāne
यजमानानि / यजमाना¹
yajamānāni / yajamānā¹
Instrumentalयजमानेन
yajamānena
यजमानाभ्याम्
yajamānābhyām
यजमानैः / यजमानेभिः¹
yajamānaiḥ / yajamānebhiḥ¹
Dativeयजमानाय
yajamānāya
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Ablativeयजमानात्
yajamānāt
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Genitiveयजमानस्य
yajamānasya
यजमानयोः
yajamānayoḥ
यजमानानाम्
yajamānānām
Locativeयजमाने
yajamāne
यजमानयोः
yajamānayoḥ
यजमानेषु
yajamāneṣu
Notes
  • ¹Vedic

Noun

यजमान (yajamāna) m

  1. one who commissions a sacrifice (ŚBr., etc.)
  2. patron, head of tribe, host (Paṅcat.)

Declension

Masculine a-stem declension of यजमान
Nom. sg.यजमानः (yajamānaḥ)
Gen. sg.यजमानस्य (yajamānasya)
SingularDualPlural
Nominativeयजमानः (yajamānaḥ)यजमानौ (yajamānau)यजमानाः (yajamānāḥ)
Vocativeयजमान (yajamāna)यजमानौ (yajamānau)यजमानाः (yajamānāḥ)
Accusativeयजमानम् (yajamānam)यजमानौ (yajamānau)यजमानान् (yajamānān)
Instrumentalयजमानेन (yajamānena)यजमानाभ्याम् (yajamānābhyām)यजमानैः (yajamānaiḥ)
Dativeयजमानाय (yajamānāya)यजमानाभ्याम् (yajamānābhyām)यजमानेभ्यः (yajamānebhyaḥ)
Ablativeयजमानात् (yajamānāt)यजमानाभ्याम् (yajamānābhyām)यजमानेभ्यः (yajamānebhyaḥ)
Genitiveयजमानस्य (yajamānasya)यजमानयोः (yajamānayoḥ)यजमानानाम् (yajamānānām)
Locativeयजमाने (yajamāne)यजमानयोः (yajamānayoḥ)यजमानेषु (yajamāneṣu)

Participle

यजमान (yajamāna)

  1. present middle participle of यजति (yajati)

Descendants

  • Tamil: யசமானன் (yacamāṉaṉ)

References

  • Monier Williams (1899), यजमान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0839.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:48:55