请输入您要查询的单词:

 

单词 यजत
释义

यजत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyaȷ́atás (holy,worthy of worship); ultimately from Proto-Indo-European *h₁yaǵ- (to worship). Cognate with Avestan 𐬫𐬀𐬰𐬀𐬙𐬀‎ (yazata‎, worthy of worship)

Pronunciation

  • (Vedic) IPA(key): /jɐ.d͡ʑɐ.t̪ɐ́/
  • (Classical) IPA(key): /ˈjɐ.d͡ʑɐ.t̪ɐ/

Adjective

यजत (yajatá)

  1. holy, worthy of worship
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.8.1:
      त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
      पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥
      tvāmagna ṛtāyavaḥ samīdhire pratnaṃ pratnāsa ūtaye sahaskṛta .
      puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam .
      O Agni, urged to strength, the men of old who loved the Law enkindled you, the Ancient, for their aid,
      You who are very bright, and holy, nourisher of all, most excellent, the Friend and Master of the home.

Declension

Masculine a-stem declension of यजत (yajatá)
SingularDualPlural
Nominativeयजतः
yajatáḥ
यजतौ
yajataú
यजताः / यजतासः¹
yajatā́ḥ / yajatā́saḥ¹
Vocativeयजत
yájata
यजतौ
yájatau
यजताः / यजतासः¹
yájatāḥ / yájatāsaḥ¹
Accusativeयजतम्
yajatám
यजतौ
yajataú
यजतान्
yajatā́n
Instrumentalयजतेन
yajaténa
यजताभ्याम्
yajatā́bhyām
यजतैः / यजतेभिः¹
yajataíḥ / yajatébhiḥ¹
Dativeयजताय
yajatā́ya
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Ablativeयजतात्
yajatā́t
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Genitiveयजतस्य
yajatásya
यजतयोः
yajatáyoḥ
यजतानाम्
yajatā́nām
Locativeयजते
yajaté
यजतयोः
yajatáyoḥ
यजतेषु
yajatéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यजता (yajatā́)
SingularDualPlural
Nominativeयजता
yajatā́
यजते
yajaté
यजताः
yajatā́ḥ
Vocativeयजते
yájate
यजते
yájate
यजताः
yájatāḥ
Accusativeयजताम्
yajatā́m
यजते
yajaté
यजताः
yajatā́ḥ
Instrumentalयजतया / यजता¹
yajatáyā / yajatā́¹
यजताभ्याम्
yajatā́bhyām
यजताभिः
yajatā́bhiḥ
Dativeयजतायै
yajatā́yai
यजताभ्याम्
yajatā́bhyām
यजताभ्यः
yajatā́bhyaḥ
Ablativeयजतायाः
yajatā́yāḥ
यजताभ्याम्
yajatā́bhyām
यजताभ्यः
yajatā́bhyaḥ
Genitiveयजतायाः
yajatā́yāḥ
यजतयोः
yajatáyoḥ
यजतानाम्
yajatā́nām
Locativeयजतायाम्
yajatā́yām
यजतयोः
yajatáyoḥ
यजतासु
yajatā́su
Notes
  • ¹Vedic
Neuter a-stem declension of यजत (yajatá)
SingularDualPlural
Nominativeयजतम्
yajatám
यजते
yajaté
यजतानि / यजता¹
yajatā́ni / yajatā́¹
Vocativeयजत
yájata
यजते
yájate
यजतानि / यजता¹
yájatāni / yájatā¹
Accusativeयजतम्
yajatám
यजते
yajaté
यजतानि / यजता¹
yajatā́ni / yajatā́¹
Instrumentalयजतेन
yajaténa
यजताभ्याम्
yajatā́bhyām
यजतैः / यजतेभिः¹
yajataíḥ / yajatébhiḥ¹
Dativeयजताय
yajatā́ya
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Ablativeयजतात्
yajatā́t
यजताभ्याम्
yajatā́bhyām
यजतेभ्यः
yajatébhyaḥ
Genitiveयजतस्य
yajatásya
यजतयोः
yajatáyoḥ
यजतानाम्
yajatā́nām
Locativeयजते
yajaté
यजतयोः
yajatáyoḥ
यजतेषु
yajatéṣu
Notes
  • ¹Vedic

Further reading

  • Apte, Vaman Shivram, “यजत”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 1890.
  • Monier Williams (1899) , यजत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 839.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:14:08