请输入您要查询的单词:

 

单词 यक्ष्म
释义

यक्ष्म

Sanskrit

Alternative scripts

Etymology

Connected with the root यक्ष् (yakṣ, to appear), referring to the phenomenon of signs and symptoms appearing on the onset of illnesses and diseases. This semantic development probably happened in Proto-Indo-Iranian; compare Avestan 𐬫𐬀𐬯𐬐𐬀 (yaska, illness), which underwent metathesis due to taboo distortion.[1] The Proto-Indo-Iranian term is *yakš ~ *yask.

Noun

यक्ष्म (yákṣma) m

  1. illness, disease, sickness
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.163.3:
      यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
      yakṣmaṃ matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te .
      From kidneys, liver, and from the spleen, I drive thy malady away.

Declension

Masculine a-stem declension of यक्ष्म (yákṣma)
SingularDualPlural
Nominativeयक्ष्मः
yákṣmaḥ
यक्ष्मौ
yákṣmau
यक्ष्माः / यक्ष्मासः¹
yákṣmāḥ / yákṣmāsaḥ¹
Vocativeयक्ष्म
yákṣma
यक्ष्मौ
yákṣmau
यक्ष्माः / यक्ष्मासः¹
yákṣmāḥ / yákṣmāsaḥ¹
Accusativeयक्ष्मम्
yákṣmam
यक्ष्मौ
yákṣmau
यक्ष्मान्
yákṣmān
Instrumentalयक्ष्मेण
yákṣmeṇa
यक्ष्माभ्याम्
yákṣmābhyām
यक्ष्मैः / यक्ष्मेभिः¹
yákṣmaiḥ / yákṣmebhiḥ¹
Dativeयक्ष्माय
yákṣmāya
यक्ष्माभ्याम्
yákṣmābhyām
यक्ष्मेभ्यः
yákṣmebhyaḥ
Ablativeयक्ष्मात्
yákṣmāt
यक्ष्माभ्याम्
yákṣmābhyām
यक्ष्मेभ्यः
yákṣmebhyaḥ
Genitiveयक्ष्मस्य
yákṣmasya
यक्ष्मयोः
yákṣmayoḥ
यक्ष्माणाम्
yákṣmāṇām
Locativeयक्ष्मे
yákṣme
यक्ष्मयोः
yákṣmayoḥ
यक्ष्मेषु
yákṣmeṣu
Notes
  • ¹Vedic

References

  1. Mayrhofer, Manfred (1992) , “yákṣma”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 392
  • Monier Williams (1899) , यक्ष्म”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 779.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:54:15