请输入您要查询的单词:

 

单词 यक्षिणी
释义

यक्षिणी

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /jɐk.ʂí.ɳiː/
  • (Classical) IPA(key): /jɐkˈʂi.ɳiː/

Noun

यक्षिणी (yakṣíṇī) f

  1. (Hinduism, Buddhism) a female yaksha; a supernatural being, spiritual apparition, spirit, ghost

Derived terms

  • यक्षिणीकवच (yakṣiṇīkavaca, weapon of a yakshini)
  • यक्षिणीत्व (yakṣiṇītva, being a yakshini)
  • यक्षिणीपटल (yakṣiṇīpaṭala)
  • यक्षिणीपद्म (yakṣiṇīpadma)
  • यक्षिणीमन्त्र (yakṣiṇīmantra)
  • यक्षिणीसाधन (yakṣiṇīsādhana, invoking the yakshini)

Synonyms

  • यक्षि (yakṣi)

Antonyms

  • यक्ष (yakṣa, a male yaksha)

Declension

Feminine ī-stem declension of यक्षिणी (yakṣíṇī)
SingularDualPlural
Nominativeयक्षिणी
yakṣíṇī
यक्षिण्यौ / यक्षिणी¹
yakṣíṇyau / yakṣíṇī¹
यक्षिण्यः / यक्षिणीः¹
yakṣíṇyaḥ / yakṣíṇīḥ¹
Vocativeयक्षिणि
yákṣiṇi
यक्षिण्यौ / यक्षिणी¹
yákṣiṇyau / yakṣíṇī¹
यक्षिण्यः / यक्षिणीः¹
yákṣiṇyaḥ / yákṣiṇīḥ¹
Accusativeयक्षिणीम्
yakṣíṇīm
यक्षिण्यौ / यक्षिणी¹
yakṣíṇyau / yakṣíṇī¹
यक्षिणीः
yakṣíṇīḥ
Instrumentalयक्षिण्या
yakṣíṇyā
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभिः
yakṣíṇībhiḥ
Dativeयक्षिण्यै
yakṣíṇyai
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभ्यः
yakṣíṇībhyaḥ
Ablativeयक्षिण्याः
yakṣíṇyāḥ
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभ्यः
yakṣíṇībhyaḥ
Genitiveयक्षिण्याः
yakṣíṇyāḥ
यक्षिण्योः
yakṣíṇyoḥ
यक्षिणीनाम्
yakṣíṇīnām
Locativeयक्षिण्याम्
yakṣíṇyām
यक्षिण्योः
yakṣíṇyoḥ
यक्षिणीषु
yakṣíṇīṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: যক্ষিণী (jôkkhini)
  • English: yakshini
  • Hindi: यक्षिणी (yakṣiṇī)
  • Malayalam: യക്ഷി (yakṣi)
  • Pali: yakkhiṇī, yakkhī
    • Burmese: ယက္ခီ (yakhki)
  • Punjabi: ਯਾਕਸ਼ਿਨੀ (yākśinī)
  • Tamil: யட்சினி (yaṭciṉi)
  • Thai: ยักษิณี (yák-sì-nii)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:51:29