请输入您要查询的单词:

 

单词 यक्ष
释义

यक्ष

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /jɐk.ʂɐ́/
  • (Classical) IPA(key): /ˈjɐk.ʂɐ/

Noun

यक्ष (yakṣá) n

  1. (Hinduism), (Buddhism) a yaksha; a supernatural being, spiritual apparition, spirit, ghost
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Neuter a-stem declension of यक्ष (yakṣá)
SingularDualPlural
Nominativeयक्षम्
yakṣám
यक्षे
yakṣé
यक्षाणि / यक्षा¹
yakṣā́ṇi / yakṣā́¹
Vocativeयक्ष
yákṣa
यक्षे
yákṣe
यक्षाणि / यक्षा¹
yákṣāṇi / yákṣā¹
Accusativeयक्षम्
yakṣám
यक्षे
yakṣé
यक्षाणि / यक्षा¹
yakṣā́ṇi / yakṣā́¹
Instrumentalयक्षेण
yakṣéṇa
यक्षाभ्याम्
yakṣā́bhyām
यक्षैः / यक्षेभिः¹
yakṣaíḥ / yakṣébhiḥ¹
Dativeयक्षाय
yakṣā́ya
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Ablativeयक्षात्
yakṣā́t
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Genitiveयक्षस्य
yakṣásya
यक्षयोः
yakṣáyoḥ
यक्षाणाम्
yakṣā́ṇām
Locativeयक्षे
yakṣé
यक्षयोः
yakṣáyoḥ
यक्षेषु
yakṣéṣu
Notes
  • ¹Vedic

यक्ष (yakṣá) m

  1. a class of semi-divine beings (attendants of Kubera, exceptionally also of Vishṇu; described as sons of Pulastya, of Pulaha, of Kaśyapa, of Khasā or Krodhā.)

Declension

Masculine a-stem declension of यक्ष (yakṣá)
SingularDualPlural
Nominativeयक्षः
yakṣáḥ
यक्षौ
yakṣaú
यक्षाः / यक्षासः¹
yakṣā́ḥ / yakṣā́saḥ¹
Vocativeयक्ष
yákṣa
यक्षौ
yákṣau
यक्षाः / यक्षासः¹
yákṣāḥ / yákṣāsaḥ¹
Accusativeयक्षम्
yakṣám
यक्षौ
yakṣaú
यक्षान्
yakṣā́n
Instrumentalयक्षेण
yakṣéṇa
यक्षाभ्याम्
yakṣā́bhyām
यक्षैः / यक्षेभिः¹
yakṣaíḥ / yakṣébhiḥ¹
Dativeयक्षाय
yakṣā́ya
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Ablativeयक्षात्
yakṣā́t
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Genitiveयक्षस्य
yakṣásya
यक्षयोः
yakṣáyoḥ
यक्षाणाम्
yakṣā́ṇām
Locativeयक्षे
yakṣé
यक्षयोः
yakṣáyoḥ
यक्षेषु
yakṣéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic: *ḍẓaṭṣám
    • Kalasha: ǰ̣ač̣
  • Maharastri Prakrit: 𑀚𑀓𑁆𑀔 (jakkha)
  • Pali: yakkha
  • Sauraseni Prakrit: 𑀚𑀓𑁆𑀔 (jakkha)
    • Old Gujarati: जाख (jākha)
    • Old Hindi: जाक (jāka)
  • Chinese: 夜叉 (yècha)
  • English: yaksha
  • Japanese: やしゃ (yasha)
  • Kannada: ಯಕ್ಷ (yakṣa)
  • Korean: 야차 (yacha)
  • Telugu: యక్షుడు (yakṣuḍu)
  • Thai: ยักษ์ (yák)
  • Turkic: *jAkšɨ (good) (perhaps)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 5:33:16