请输入您要查询的单词:

 

单词 मेण्ढ्र
释义

मेण्ढ्र

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /mɐjɳ.ɖʱɾɐ/
  • (Classical) IPA(key): /ˈmeːɳ.ɖʱɾɐ/

Noun

मेण्ढ्र (meṇḍhra) m

  1. the penis
    Synonyms: शिश्न (śiśna), लिङ्ग (liṅga)
  2. a ram

Declension

Masculine a-stem declension of मेण्ढ्र (meṇḍhra)
SingularDualPlural
Nominativeमेण्ढ्रः
meṇḍhraḥ
मेण्ढ्रौ
meṇḍhrau
मेण्ढ्राः / मेण्ढ्रासः¹
meṇḍhrāḥ / meṇḍhrāsaḥ¹
Vocativeमेण्ढ्र
meṇḍhra
मेण्ढ्रौ
meṇḍhrau
मेण्ढ्राः / मेण्ढ्रासः¹
meṇḍhrāḥ / meṇḍhrāsaḥ¹
Accusativeमेण्ढ्रम्
meṇḍhram
मेण्ढ्रौ
meṇḍhrau
मेण्ढ्रान्
meṇḍhrān
Instrumentalमेण्ढ्रेण
meṇḍhreṇa
मेण्ढ्राभ्याम्
meṇḍhrābhyām
मेण्ढ्रैः / मेण्ढ्रेभिः¹
meṇḍhraiḥ / meṇḍhrebhiḥ¹
Dativeमेण्ढ्राय
meṇḍhrāya
मेण्ढ्राभ्याम्
meṇḍhrābhyām
मेण्ढ्रेभ्यः
meṇḍhrebhyaḥ
Ablativeमेण्ढ्रात्
meṇḍhrāt
मेण्ढ्राभ्याम्
meṇḍhrābhyām
मेण्ढ्रेभ्यः
meṇḍhrebhyaḥ
Genitiveमेण्ढ्रस्य
meṇḍhrasya
मेण्ढ्रयोः
meṇḍhrayoḥ
मेण्ढ्राणाम्
meṇḍhrāṇām
Locativeमेण्ढ्रे
meṇḍhre
मेण्ढ्रयोः
meṇḍhrayoḥ
मेण्ढ्रेषु
meṇḍhreṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , मेण्ढ्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 832.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 23:49:05