请输入您要查询的单词:

 

单词 मृदु
释义

मृदु

See also: मद and मृदा

Hindi

Etymology

Borrowed from Sanskrit मृदु (mṛdu).

Pronunciation

  • (Delhi Hindi) IPA(key): /mɾɪ.d̪uː/

Adjective

मृदु (mŕdu) (indeclinable)

  1. soft, gentle
    Synonyms: कोमल (komal), मुलायम (mulāyam)
  2. sweet, tender
  3. light, gentle
    Synonym: हलका (halkā)

See also

  • मृदुता (mŕdutā)

References

  • McGregor, Ronald Stuart (1993), मृदु”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *mr̥dúṣ, from Proto-Indo-Iranian *mr̥dúš, from Proto-Indo-European *ml̥dus.

Cognate with Old Prussian maldai (boys), Old Church Slavonic младъ (mladŭ, young), English mild, Latin mollis (soft, weak), Old Armenian մեղկ (mełk, soft, weak), Ancient Greek βλαδύς (bladús, weak), ἀμαλδύνω (amaldúnō, to weaken, destroy).

Pronunciation

  • (Vedic) IPA(key): /mr̩.dú/
  • (Classical) IPA(key): /ˈmr̩.d̪u/

Adjective

मृदु (mṛdú)

  1. soft, delicate, tender, pliant, mild, gentle (VS. etc.)
  2. weak, feeble (AV.)
  3. slight, moderate (Suśr.)
  4. slow (gait) MBh., Kāv. etc.)
  5. (astronomy) situated in the upper apsis (Gaṇit.)

Declension

Masculine u-stem declension of मृदु
Nom. sg.मृदुः (mṛduḥ)
Gen. sg.मृदोः (mṛdoḥ)
SingularDualPlural
Nominativeमृदुः (mṛduḥ)मृदू (mṛdū)मृदवः (mṛdavaḥ)
Vocativeमृदो (mṛdo)मृदू (mṛdū)मृदवः (mṛdavaḥ)
Accusativeमृदुम् (mṛdum)मृदू (mṛdū)मृदून् (mṛdūn)
Instrumentalमृदुना (mṛdunā)मृदुभ्याम् (mṛdubhyām)मृदुभिः (mṛdubhiḥ)
Dativeमृदवे (mṛdave)मृदुभ्याम् (mṛdubhyām)मृदुभ्यः (mṛdubhyaḥ)
Ablativeमृदोः (mṛdoḥ)मृदुभ्याम् (mṛdubhyām)मृदुभ्यः (mṛdubhyaḥ)
Genitiveमृदोः (mṛdoḥ)मृद्वोः (mṛdvoḥ)मृदूनाम् (mṛdūnām)
Locativeमृदौ (mṛdau)मृद्वोः (mṛdvoḥ)मृदुषु (mṛduṣu)
Feminine u-stem declension of मृदु
Nom. sg.मृदुः (mṛduḥ)
Gen. sg.मृदुवाः/ मृदोः (mṛduvāḥ/ mṛdoḥ)
SingularDualPlural
Nominativeमृदुः (mṛduḥ)मृदू (mṛdū)मृदवः (mṛdavaḥ)
Vocativeमृदो (mṛdo)मृदू (mṛdū)मृदवः (mṛdavaḥ)
Accusativeमृदुम् (mṛdum)मृदू (mṛdū)मृदूः (mṛdūḥ)
Instrumentalमृद्वा (mṛdvā)मृदुभ्याम् (mṛdubhyām)मृदुभिः (mṛdubhiḥ)
Dativeमृद्वै / मृदवे (mṛdvai / mṛdave)मृदुभ्याम् (mṛdubhyām)मृदुभ्यः (mṛdubhyaḥ)
Ablativeमृदुवाः/ मृदोः (mṛduvāḥ/ mṛdoḥ)मृदुभ्याम् (mṛdubhyām)मृदुभ्यः (mṛdubhyaḥ)
Genitiveमृदुवाः/ मृदोः (mṛduvāḥ/ mṛdoḥ)मृद्वोः (mṛdvoḥ)मृदूनाम् (mṛdūnām)
Locativeमृद्वाम् / मृदौ (mṛdvām / mṛdau)मृद्वोः (mṛdvoḥ)मृदुषु (mṛduṣu)
Feminine ī-stem declension of मृद्वी
Nom. sg.मृद्वी (mṛdvī)
Gen. sg.मृद्व्याः (mṛdvyāḥ)
SingularDualPlural
Nominativeमृद्वी (mṛdvī)मृद्व्यौ (mṛdvyau)मृद्व्यः (mṛdvyaḥ)
Vocativeमृद्वि (mṛdvi)मृद्व्यौ (mṛdvyau)मृद्व्यः (mṛdvyaḥ)
Accusativeमृद्वीम् (mṛdvīm)मृद्व्यौ (mṛdvyau)मृद्वीः (mṛdvīḥ)
Instrumentalमृद्व्या (mṛdvyā)मृद्वीभ्याम् (mṛdvībhyām)मृद्वीभिः (mṛdvībhiḥ)
Dativeमृद्व्यै (mṛdvyai)मृद्वीभ्याम् (mṛdvībhyām)मृद्वीभ्यः (mṛdvībhyaḥ)
Ablativeमृद्व्याः (mṛdvyāḥ)मृद्वीभ्याम् (mṛdvībhyām)मृद्वीभ्यः (mṛdvībhyaḥ)
Genitiveमृद्व्याः (mṛdvyāḥ)मृद्व्योः (mṛdvyoḥ)मृद्वीनाम् (mṛdvīnām)
Locativeमृद्व्याम् (mṛdvyām)मृद्व्योः (mṛdvyoḥ)मृद्वीषु (mṛdvīṣu)
Neuter u-stem declension of मृदु
Nom. sg.मृदु (mṛdu)
Gen. sg.मृदुनः (mṛdunaḥ)
SingularDualPlural
Nominativeमृदु (mṛdu)मृदुनी (mṛdunī)मृदूनि (mṛdūni)
Vocativeमृदु (mṛdu)मृदुनी (mṛdunī)मृदूनि (mṛdūni)
Accusativeमृदु (mṛdu)मृदुनी (mṛdunī)मृदूनि (mṛdūni)
Instrumentalमृदुना (mṛdunā)मृदुभ्याम् (mṛdubhyām)मृदुभिः (mṛdubhiḥ)
Dativeमृदुने (mṛdune)मृदुभ्याम् (mṛdubhyām)मृदुभ्यः (mṛdubhyaḥ)
Ablativeमृदुनः (mṛdunaḥ)मृदुभ्याम् (mṛdubhyām)मृदुभ्यः (mṛdubhyaḥ)
Genitiveमृदुनः (mṛdunaḥ)मृदुनोः (mṛdunoḥ)मृदूनाम् (mṛdūnām)
Locativeमृदुनि (mṛduni)मृदुनोः (mṛdunoḥ)मृदुषु (mṛduṣu)

Descendants

  • Pali: mudu
  • Maharastri Prakrit: 𑀫𑀉 (maü)
    • Old Marathi: मौ (mau)
      • Marathi: मऊ (maū)
    • Konkani: मोव (mov)
  • Gujarati: મઉ (mau)
  • Kannada: ಮೃದು (mṛdu)
  • Tamil: மிருது (mirutu)

Noun

मृदु (mṛdú) m

  1. the planet Saturn (VarBṛS.)
  2. name of a king and various other men VP. (compare बिदादि (bidā*di))

Declension

Masculine u-stem declension of मृदु (mṛdú)
SingularDualPlural
Nominativeमृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocativeमृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusativeमृदुम्
mṛdúm
मृदू
mṛdū́
मृदून्
mṛdū́n
Instrumentalमृदुना / मृद्वा¹
mṛdúnā / mṛdvā̀¹
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dativeमृदवे / मृद्वे²
mṛdáve / mṛdvè²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablativeमृदोः / मृद्वः²
mṛdóḥ / mṛdvàḥ²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitiveमृदोः / मृद्वः²
mṛdóḥ / mṛdvàḥ²
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locativeमृदौ
mṛdaú
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

मृदु (mṛdu) f

  1. Aloe perfoliata (L.)

Declension

Feminine u-stem declension of मृदु (mṛdú)
SingularDualPlural
Nominativeमृदुः
mṛdúḥ
मृदू
mṛdū́
मृदवः
mṛdávaḥ
Vocativeमृदो
mṛ́do
मृदू
mṛ́dū
मृदवः
mṛ́davaḥ
Accusativeमृदुम्
mṛdúm
मृदू
mṛdū́
मृदूः
mṛdū́ḥ
Instrumentalमृद्वा
mṛdvā̀
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dativeमृदवे / मृद्वे¹ / मृद्वै²
mṛdáve / mṛdvè¹ / mṛdvaì²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablativeमृदोः / मृद्वाः²
mṛdóḥ / mṛdvā̀ḥ²
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitiveमृदोः / मृद्वाः²
mṛdóḥ / mṛdvā̀ḥ²
मृद्वोः
mṛdvóḥ
मृदूनाम्
mṛdūnā́m
Locativeमृदौ / मृद्वाम्²
mṛdaú / mṛdvā̀m²
मृद्वोः
mṛdvóḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

मृदु (mṛdú) n

  1. softness, mildness, gentleness (MBh. Kāv. etc.) (also m Pāṇ. 2-2, 8, Vārtt. 3, Pat.)

Declension

Neuter u-stem declension of मृदु (mṛdú)
SingularDualPlural
Nominativeमृदु
mṛdú
मृदुनी
mṛdúnī
मृदू / मृदु / मृदूनि¹
mṛdū́ / mṛdú / mṛdū́ni¹
Vocativeमृदु / मृदो
mṛdú / mṛ́do
मृदुनी
mṛ́dunī
मृदू / मृदु / मृदूनि¹
mṛ́dū / mṛdú / mṛ́dūni¹
Accusativeमृदु
mṛdú
मृदुनी
mṛdúnī
मृदू / मृदु / मृदूनि¹
mṛdū́ / mṛdú / mṛdū́ni¹
Instrumentalमृदुना / मृद्वा²
mṛdúnā / mṛdvā̀²
मृदुभ्याम्
mṛdúbhyām
मृदुभिः
mṛdúbhiḥ
Dativeमृदवे / मृद्वे³
mṛdáve / mṛdvè³
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Ablativeमृदोः / मृदुनः¹ / मृद्वः³
mṛdóḥ / mṛdúnaḥ¹ / mṛdvàḥ³
मृदुभ्याम्
mṛdúbhyām
मृदुभ्यः
mṛdúbhyaḥ
Genitiveमृदोः / मृदुनः¹ / मृद्वः³
mṛdóḥ / mṛdúnaḥ¹ / mṛdvàḥ³
मृदुनोः
mṛdúnoḥ
मृदूनाम्
mṛdūnā́m
Locativeमृदुनि
mṛdúni
मृदुनोः
mṛdúnoḥ
मृदुषु
mṛdúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Derived terms

  • मृदुता (mṛdutā)
  • मृदुल (mṛdula)

References

  • Monier Williams (1899), मृदु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0830.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 15:54:40