请输入您要查询的单词:

 

单词 मृगतृष्णा
释义

मृगतृष्णा

Hindi

Etymology

Borrowed from Sanskrit मृगतृष्णा (mṛgatṛṣṇā).

Pronunciation

  • IPA(key): /mɾɪɡt̪.ɾɪʃ.nɑː/

Noun

मृगतृष्णा (mŕgtŕṣṇā) f

  1. mirage

Declension

Declension of मृगतृष्णा
SingularPlural
Directमृगतृष्णा (mŕgtŕṣṇā)मृगतृष्णाएँ (mŕgtŕṣṇāẽ)
Obliqueमृगतृष्णा (mŕgtŕṣṇā)मृगतृष्णाओं (mŕgtŕṣṇāon)
Vocativeमृगतृष्णा (mŕgtŕṣṇā)मृगतृष्णाओ (mŕgtŕṣṇāo)

Sanskrit

Etymology

मृग (mṛga, deer) + तृष्णा (tṛṣṇā, thirst)

Noun

मृगतृष्णा (mṛgatṛṣṇā) f

  1. mirage, fata morgana (Hit., Dhūrtas.)

Declension

Feminine ā-stem declension of मृगतृष्णा
Nom. sg.मृगतृष्णा (mṛgatṛṣṇā)
Gen. sg.मृगतृष्णायाः (mṛgatṛṣṇāyāḥ)
SingularDualPlural
Nominativeमृगतृष्णा (mṛgatṛṣṇā)मृगतृष्णे (mṛgatṛṣṇe)मृगतृष्णाः (mṛgatṛṣṇāḥ)
Vocativeमृगतृष्णे (mṛgatṛṣṇe)मृगतृष्णे (mṛgatṛṣṇe)मृगतृष्णाः (mṛgatṛṣṇāḥ)
Accusativeमृगतृष्णाम् (mṛgatṛṣṇām)मृगतृष्णे (mṛgatṛṣṇe)मृगतृष्णाः (mṛgatṛṣṇāḥ)
Instrumentalमृगतृष्णया (mṛgatṛṣṇayā)मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām)मृगतृष्णाभिः (mṛgatṛṣṇābhiḥ)
Dativeमृगतृष्णायै (mṛgatṛṣṇāyai)मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām)मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Ablativeमृगतृष्णायाः (mṛgatṛṣṇāyāḥ)मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām)मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Genitiveमृगतृष्णायाः (mṛgatṛṣṇāyāḥ)मृगतृष्णयोः (mṛgatṛṣṇayoḥ)मृगतृष्णानाम् (mṛgatṛṣṇānām)
Locativeमृगतृष्णायाम् (mṛgatṛṣṇāyām)मृगतृष्णयोः (mṛgatṛṣṇayoḥ)मृगतृष्णासु (mṛgatṛṣṇāsu)

References

  • Monier Williams (1899), मृगतृष्णा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0828.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 14:41:10