请输入您要查询的单词:

 

单词 मूर्खता
释义

मूर्खता

Hindi

Etymology

Borrowed from Sanskrit मूर्खता (mūrkhátā), equal to मूर्ख (mūrkh) + -ता (-tā).

Pronunciation

  • (Delhi Hindi) IPA(key): /muːɾ.kʰə.t̪ɑː/, [muːɾ.kʰə.t̪äː]

Noun

मूर्खता (mūrkhatā) f

  1. foolishness, stupidity

Declension


Sanskrit

Etymology

From मूर्ख (mūrkhá) + -ता (-tā).

Pronunciation

  • (Vedic) IPA(key): /muːɾ.kʰɐ́.tɑː/
  • (Classical) IPA(key): /ˈmuːɾ.kʰɐ.t̪ɑː/

Noun

मूर्खता (mūrkhátā) f

  1. foolishness, stupidity, dullness

Declension

Feminine ā-stem declension of मूर्खता (mūrkhátā)
SingularDualPlural
Nominativeमूर्खता
mūrkhátā
मूर्खते
mūrkháte
मूर्खताः
mūrkhátāḥ
Vocativeमूर्खते
mū́rkhate
मूर्खते
mū́rkhate
मूर्खताः
mū́rkhatāḥ
Accusativeमूर्खताम्
mūrkhátām
मूर्खते
mūrkháte
मूर्खताः
mūrkhátāḥ
Instrumentalमूर्खतया / मूर्खता¹
mūrkhátayā / mūrkhátā¹
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभिः
mūrkhátābhiḥ
Dativeमूर्खतायै
mūrkhátāyai
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभ्यः
mūrkhátābhyaḥ
Ablativeमूर्खतायाः
mūrkhátāyāḥ
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभ्यः
mūrkhátābhyaḥ
Genitiveमूर्खतायाः
mūrkhátāyāḥ
मूर्खतयोः
mūrkhátayoḥ
मूर्खतानाम्
mūrkhátānām
Locativeमूर्खतायाम्
mūrkhátāyām
मूर्खतयोः
mūrkhátayoḥ
मूर्खतासु
mūrkhátāsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 23:18:08