请输入您要查询的单词:

 

单词 मूढ
释义

मूढ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *muẓḍʰás, from Proto-Indo-Iranian *muždʰás, from the root *mawǰʰ- (to err, to deviate). Related to मुग्ध (mugdhá). See the root मुह् (muh) for cognates.

Pronunciation

  • (Vedic) IPA(key): /muː.ɖʱɐ́/
  • (Classical) IPA(key): /ˈmuː.ɖʱɐ/

Adjective

मूढ (mūḍhá)

  1. stupefied, bewildered, perplexed, confused, at a loss or uncertain about
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. ignorant, stupid, dull, foolish, simple
    • c. 400 BCE, Mahābhārata

Declension

Masculine a-stem declension of मूढ (mūḍhá)
SingularDualPlural
Nominativeमूढः
mūḍháḥ
मूढौ
mūḍhaú
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocativeमूढ
mū́ḍha
मूढौ
mū́ḍhau
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusativeमूढम्
mūḍhám
मूढौ
mūḍhaú
मूढान्
mūḍhā́n
Instrumentalमूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dativeमूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablativeमूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitiveमूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locativeमूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूढा (mūḍhā́)
SingularDualPlural
Nominativeमूढा
mūḍhā́
मूढे
mūḍhé
मूढाः
mūḍhā́ḥ
Vocativeमूढे
mū́ḍhe
मूढे
mū́ḍhe
मूढाः
mū́ḍhāḥ
Accusativeमूढाम्
mūḍhā́m
मूढे
mūḍhé
मूढाः
mūḍhā́ḥ
Instrumentalमूढया / मूढा¹
mūḍháyā / mūḍhā́¹
मूढाभ्याम्
mūḍhā́bhyām
मूढाभिः
mūḍhā́bhiḥ
Dativeमूढायै
mūḍhā́yai
मूढाभ्याम्
mūḍhā́bhyām
मूढाभ्यः
mūḍhā́bhyaḥ
Ablativeमूढायाः
mūḍhā́yāḥ
मूढाभ्याम्
mūḍhā́bhyām
मूढाभ्यः
mūḍhā́bhyaḥ
Genitiveमूढायाः
mūḍhā́yāḥ
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locativeमूढायाम्
mūḍhā́yām
मूढयोः
mūḍháyoḥ
मूढासु
mūḍhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मूढ (mūḍhá)
SingularDualPlural
Nominativeमूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Vocativeमूढ
mū́ḍha
मूढे
mū́ḍhe
मूढानि / मूढा¹
mū́ḍhāni / mū́ḍhā¹
Accusativeमूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Instrumentalमूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dativeमूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablativeमूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitiveमूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locativeमूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Noun

मूढ (mūḍhá) m

  1. fool, idiot, dolt
  2. confusion of the mind

Declension

Masculine a-stem declension of मूढ (mūḍhá)
SingularDualPlural
Nominativeमूढः
mūḍháḥ
मूढौ
mūḍhaú
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocativeमूढ
mū́ḍha
मूढौ
mū́ḍhau
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusativeमूढम्
mūḍhám
मूढौ
mūḍhaú
मूढान्
mūḍhā́n
Instrumentalमूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dativeमूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablativeमूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitiveमूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locativeमूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: mūḷha
  • Tamil: மூடன் (mūṭaṉ)
  • मोह (móha)
  • मुग्ध (mugdhá)
  • मुह्यति (múhyati)

References

  • Monier Williams (1899), मूढ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 825.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 23:11:42