请输入您要查询的单词:

 

单词 मूक
释义

मूक

Hindi

Etymology

Borrowed from Sanskrit मूक (mūká).

Pronunciation

  • IPA(key): /muːk/

Adjective

मूक (mūk)

  1. mute, speechless
    Synonym: गूंगा (gūṅgā)

Marathi

Etymology

Borrowed from Sanskrit मूक (mūká).

Adjective

मूक (mūk)

  1. silent, dumb, speechless

Sanskrit

Etymology

From Proto-Indo-Aryan *muHkás, from Proto-Indo-Iranian *muHkás, from Proto-Indo-European *muHkós (dumb, mute). Cognate with Ancient Greek μυκός (mukós, dumb), Latin mūtus (dumb, mute), Old Armenian մունջ (munǰ, dumb, silent, speechless). Compare also Finnish mykkä (mute), an Indo-European borrowing.

Pronunciation

  • (Vedic) IPA(key): /muː.kɐ́/
  • (Classical) IPA(key): /ˈmuː.kɐ/

Adjective

मूक (mūká)

  1. dumb, mute
  2. silent, speechless

Declension

Masculine a-stem declension of मूक (mūká)
SingularDualPlural
Nominativeमूकः
mūkáḥ
मूकौ
mūkaú
मूकाः / मूकासः¹
mūkā́ḥ / mūkā́saḥ¹
Vocativeमूक
mū́ka
मूकौ
mū́kau
मूकाः / मूकासः¹
mū́kāḥ / mū́kāsaḥ¹
Accusativeमूकम्
mūkám
मूकौ
mūkaú
मूकान्
mūkā́n
Instrumentalमूकेन
mūkéna
मूकाभ्याम्
mūkā́bhyām
मूकैः / मूकेभिः¹
mūkaíḥ / mūkébhiḥ¹
Dativeमूकाय
mūkā́ya
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Ablativeमूकात्
mūkā́t
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Genitiveमूकस्य
mūkásya
मूकयोः
mūkáyoḥ
मूकानाम्
mūkā́nām
Locativeमूके
mūké
मूकयोः
mūkáyoḥ
मूकेषु
mūkéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूका (mūkā́)
SingularDualPlural
Nominativeमूका
mūkā́
मूके
mūké
मूकाः
mūkā́ḥ
Vocativeमूके
mū́ke
मूके
mū́ke
मूकाः
mū́kāḥ
Accusativeमूकाम्
mūkā́m
मूके
mūké
मूकाः
mūkā́ḥ
Instrumentalमूकया / मूका¹
mūkáyā / mūkā́¹
मूकाभ्याम्
mūkā́bhyām
मूकाभिः
mūkā́bhiḥ
Dativeमूकायै
mūkā́yai
मूकाभ्याम्
mūkā́bhyām
मूकाभ्यः
mūkā́bhyaḥ
Ablativeमूकायाः
mūkā́yāḥ
मूकाभ्याम्
mūkā́bhyām
मूकाभ्यः
mūkā́bhyaḥ
Genitiveमूकायाः
mūkā́yāḥ
मूकयोः
mūkáyoḥ
मूकानाम्
mūkā́nām
Locativeमूकायाम्
mūkā́yām
मूकयोः
mūkáyoḥ
मूकासु
mūkā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मूक (mūká)
SingularDualPlural
Nominativeमूकम्
mūkám
मूके
mūké
मूकानि / मूका¹
mūkā́ni / mūkā́¹
Vocativeमूक
mū́ka
मूके
mū́ke
मूकानि / मूका¹
mū́kāni / mū́kā¹
Accusativeमूकम्
mūkám
मूके
mūké
मूकानि / मूका¹
mūkā́ni / mūkā́¹
Instrumentalमूकेन
mūkéna
मूकाभ्याम्
mūkā́bhyām
मूकैः / मूकेभिः¹
mūkaíḥ / mūkébhiḥ¹
Dativeमूकाय
mūkā́ya
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Ablativeमूकात्
mūkā́t
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Genitiveमूकस्य
mūkásya
मूकयोः
mūkáyoḥ
मूकानाम्
mūkā́nām
Locativeमूके
mūké
मूकयोः
mūkáyoḥ
मूकेषु
mūkéṣu
Notes
  • ¹Vedic

Descendants

  • Kannada: ಮೂಕ (mūka, dumb, mute).

References

  • Monier Williams (1899), मूक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 825/2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 21:25:37