请输入您要查询的单词:

 

单词 मीढुष्टम
释义

मीढुष्टम

Sanskrit

Alternative forms

  • मीळ्हुष्टम (mīḷhúṣṭama)

Alternative scripts

Etymology

मीढुष् (mīḍhúṣ, compounding form of मीढ्वस् (mīḍhvás, liberal, generous)) + -तम (-tama, superlative suffix).

Pronunciation

  • (Vedic) IPA(key): /miː.ɖʱúʂ.ʈɐ.mɐ/
  • (Classical) IPA(key): /miːˈɖʱuʂ.ʈɐ.mɐ/

Adjective

मीढुष्टम (mīḍhúṣṭama)

  1. Alternative form of मीळ्हुष्टम (mīḷhúṣṭama); most liberal, most generous, most bountiful; often applied to Rudra
    • c. 400 BCE, Taittirīya Saṃhitā IV.5.1.16.A:
      या ते॑ हे॒तिर्मीढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
      तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥
      yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ .
      tayā’smānviśvatastvamayakṣmayā paribbhuja .
      O most bountiful one, with the missile that is in thy hand and thy bow,
      From all sides do thou protect us from disease.

Declension

Masculine a-stem declension of मीढुष्टम (mīḍhúṣṭama)
SingularDualPlural
Nominativeमीढुष्टमः
mīḍhúṣṭamaḥ
मीढुष्टमौ
mīḍhúṣṭamau
मीढुष्टमाः / मीढुष्टमासः¹
mīḍhúṣṭamāḥ / mīḍhúṣṭamāsaḥ¹
Vocativeमीढुष्टम
mī́ḍhuṣṭama
मीढुष्टमौ
mī́ḍhuṣṭamau
मीढुष्टमाः / मीढुष्टमासः¹
mī́ḍhuṣṭamāḥ / mī́ḍhuṣṭamāsaḥ¹
Accusativeमीढुष्टमम्
mīḍhúṣṭamam
मीढुष्टमौ
mīḍhúṣṭamau
मीढुष्टमान्
mīḍhúṣṭamān
Instrumentalमीढुष्टमेन
mīḍhúṣṭamena
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमैः / मीढुष्टमेभिः¹
mīḍhúṣṭamaiḥ / mīḍhúṣṭamebhiḥ¹
Dativeमीढुष्टमाय
mīḍhúṣṭamāya
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Ablativeमीढुष्टमात्
mīḍhúṣṭamāt
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Genitiveमीढुष्टमस्य
mīḍhúṣṭamasya
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमानाम्
mīḍhúṣṭamānām
Locativeमीढुष्टमे
mīḍhúṣṭame
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमेषु
mīḍhúṣṭameṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मीढुष्टमा (mīḍhúṣṭamā)
SingularDualPlural
Nominativeमीढुष्टमा
mīḍhúṣṭamā
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमाः
mīḍhúṣṭamāḥ
Vocativeमीढुष्टमे
mī́ḍhuṣṭame
मीढुष्टमे
mī́ḍhuṣṭame
मीढुष्टमाः
mī́ḍhuṣṭamāḥ
Accusativeमीढुष्टमाम्
mīḍhúṣṭamām
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमाः
mīḍhúṣṭamāḥ
Instrumentalमीढुष्टमया / मीढुष्टमा¹
mīḍhúṣṭamayā / mīḍhúṣṭamā¹
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमाभिः
mīḍhúṣṭamābhiḥ
Dativeमीढुष्टमायै
mīḍhúṣṭamāyai
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमाभ्यः
mīḍhúṣṭamābhyaḥ
Ablativeमीढुष्टमायाः
mīḍhúṣṭamāyāḥ
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमाभ्यः
mīḍhúṣṭamābhyaḥ
Genitiveमीढुष्टमायाः
mīḍhúṣṭamāyāḥ
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमानाम्
mīḍhúṣṭamānām
Locativeमीढुष्टमायाम्
mīḍhúṣṭamāyām
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमासु
mīḍhúṣṭamāsu
Notes
  • ¹Vedic
Neuter a-stem declension of मीढुष्टम (mīḍhúṣṭama)
SingularDualPlural
Nominativeमीढुष्टमम्
mīḍhúṣṭamam
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमानि / मीढुष्टमा¹
mīḍhúṣṭamāni / mīḍhúṣṭamā¹
Vocativeमीढुष्टम
mī́ḍhuṣṭama
मीढुष्टमे
mī́ḍhuṣṭame
मीढुष्टमानि / मीढुष्टमा¹
mī́ḍhuṣṭamāni / mī́ḍhuṣṭamā¹
Accusativeमीढुष्टमम्
mīḍhúṣṭamam
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमानि / मीढुष्टमा¹
mīḍhúṣṭamāni / mīḍhúṣṭamā¹
Instrumentalमीढुष्टमेन
mīḍhúṣṭamena
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमैः / मीढुष्टमेभिः¹
mīḍhúṣṭamaiḥ / mīḍhúṣṭamebhiḥ¹
Dativeमीढुष्टमाय
mīḍhúṣṭamāya
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Ablativeमीढुष्टमात्
mīḍhúṣṭamāt
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Genitiveमीढुष्टमस्य
mīḍhúṣṭamasya
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमानाम्
mīḍhúṣṭamānām
Locativeमीढुष्टमे
mīḍhúṣṭame
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमेषु
mīḍhúṣṭameṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 13:52:07