请输入您要查询的单词:

 

单词 मिश्र
释义

मिश्र

Hindi

Etymology

Borrowed from Sanskrit मिश्र (miśra).

Pronunciation

  • (Delhi Hindi) IPA(key): /mɪʃ.ɾᵊ/

Adjective

मिश्र (miśra) (indeclinable)

  1. mixed, assorted, heterogeneous
  2. compound
    मिश्र वाक्यmiśr vākyacompound sentence

Derived terms

  • मिश्रण (miśraṇ)

Proper noun

मिश्र (miśra) m or f by sense

  1. a surname from Sanskrit, equivalent to English Mishra

Declension

NOTE: This term is declined masculine or feminine according to the gender of the referent.


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *miśrás, from Proto-Indo-Iranian *mićrás, from Proto-Indo-European *miḱ-ró-s (mixed, mingled), from *meyḱ- (to mix). Cognate with Lithuanian mìšras (mixed), Latin misceō (to mix), Ancient Greek μῐ́γνῡμῐ (mígnūmi), Old English miscian (whence English mix).

Pronunciation

  • (Vedic) IPA(key): /miɕ.ɾɐ́/
  • (Classical) IPA(key): /ˈmiɕ.ɾɐ/

Adjective

मिश्र (miśrá)

  1. mixed, mingled, blended
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of मिश्र (miśrá)
SingularDualPlural
Nominativeमिश्रः
miśráḥ
मिश्रौ
miśraú
मिश्राः / मिश्रासः¹
miśrā́ḥ / miśrā́saḥ¹
Vocativeमिश्र
míśra
मिश्रौ
míśrau
मिश्राः / मिश्रासः¹
míśrāḥ / míśrāsaḥ¹
Accusativeमिश्रम्
miśrám
मिश्रौ
miśraú
मिश्रान्
miśrā́n
Instrumentalमिश्रेण
miśréṇa
मिश्राभ्याम्
miśrā́bhyām
मिश्रैः / मिश्रेभिः¹
miśraíḥ / miśrébhiḥ¹
Dativeमिश्राय
miśrā́ya
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Ablativeमिश्रात्
miśrā́t
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Genitiveमिश्रस्य
miśrásya
मिश्रयोः
miśráyoḥ
मिश्राणाम्
miśrā́ṇām
Locativeमिश्रे
miśré
मिश्रयोः
miśráyoḥ
मिश्रेषु
miśréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मिश्रा (miśrā́)
SingularDualPlural
Nominativeमिश्रा
miśrā́
मिश्रे
miśré
मिश्राः
miśrā́ḥ
Vocativeमिश्रे
míśre
मिश्रे
míśre
मिश्राः
míśrāḥ
Accusativeमिश्राम्
miśrā́m
मिश्रे
miśré
मिश्राः
miśrā́ḥ
Instrumentalमिश्रया / मिश्रा¹
miśráyā / miśrā́¹
मिश्राभ्याम्
miśrā́bhyām
मिश्राभिः
miśrā́bhiḥ
Dativeमिश्रायै
miśrā́yai
मिश्राभ्याम्
miśrā́bhyām
मिश्राभ्यः
miśrā́bhyaḥ
Ablativeमिश्रायाः
miśrā́yāḥ
मिश्राभ्याम्
miśrā́bhyām
मिश्राभ्यः
miśrā́bhyaḥ
Genitiveमिश्रायाः
miśrā́yāḥ
मिश्रयोः
miśráyoḥ
मिश्राणाम्
miśrā́ṇām
Locativeमिश्रायाम्
miśrā́yām
मिश्रयोः
miśráyoḥ
मिश्रासु
miśrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मिश्र (miśrá)
SingularDualPlural
Nominativeमिश्रम्
miśrám
मिश्रे
miśré
मिश्राणि / मिश्रा¹
miśrā́ṇi / miśrā́¹
Vocativeमिश्र
míśra
मिश्रे
míśre
मिश्राणि / मिश्रा¹
míśrāṇi / míśrā¹
Accusativeमिश्रम्
miśrám
मिश्रे
miśré
मिश्राणि / मिश्रा¹
miśrā́ṇi / miśrā́¹
Instrumentalमिश्रेण
miśréṇa
मिश्राभ्याम्
miśrā́bhyām
मिश्रैः / मिश्रेभिः¹
miśraíḥ / miśrébhiḥ¹
Dativeमिश्राय
miśrā́ya
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Ablativeमिश्रात्
miśrā́t
मिश्राभ्याम्
miśrā́bhyām
मिश्रेभ्यः
miśrébhyaḥ
Genitiveमिश्रस्य
miśrásya
मिश्रयोः
miśráyoḥ
मिश्राणाम्
miśrā́ṇām
Locativeमिश्रे
miśré
मिश्रयोः
miśráyoḥ
मिश्रेषु
miśréṣu
Notes
  • ¹Vedic

Borrowed terms

  • Hindi: मिश्र (miśra)
  • Telugu: మిశ్రము (miśramu)

Descendants

  • Dardic:
    • Northeast Pashayi: [Term?] (miẓ, beginning, joined)
    • Northwest Pashayi: [script needed] (miẓ, beginning, joined)
    • Southeast Pashayi: [script needed] (miẓ, beginning, joined)
    • Southwest Pashayi: [script needed] (miẓ, beginning, joined)
  • Helu:
    • Sinhalese: මුසු (musu), මුහු (muhu)
  • Magadhi Prakrit: 𑀫𑀺𑀲𑁆𑀲 (missa), 𑀫𑀻𑀲 (mīsa)
    • Assamese: মিহ (mih)
    • Bengali: মিশা (miśa), মেশা (meśa)
    • Oriya: ମିସା (misa)
  • Pali: missa
  • Sauraseni Prakrit: 𑀫𑀺𑀲𑁆𑀲 (missa), 𑀫𑀻𑀲 (mīsa)
    • Hindi: मिस्सा (missā)
    • Nepali: मिस (mis, mixing, mixture), मास (mās, mixing, mixture)
    • Punjabi: ਮਿੱਸਾ (missā, made of mixed grains), ਮਿੱਸ (missa, mixture of two grains in a crop)
    • Sindhi: मिसो (miso, made of mixed grains)

References

  • Turner, Ralph Lilley (1969–1985), miśrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 10:39:46