请输入您要查询的单词:

 

单词 माहात्म्य
释义

माहात्म्य

Sanskrit

Etymology

From महात्मन् (mahā-tman).

Noun

माहात्म्य (māhā-tmya) n

  1. magnanimity, highmindedness
  2. exalted state or position, majesty, dignity
  3. the peculiar efficacy or virtue of any divinity or sacred shrine
  4. a work giving an account of the merits of any holy place or object
    देवीमाहात्म्य (devī-māhātmya)name of a chapter of Mārkaṇḍeya-purāṇa

Declension

Neuter a-stem declension of माहात्म्य
Nom. sg.माहात्म्यम् (māhātmyam)
Gen. sg.माहात्म्यस्य (māhātmyasya)
SingularDualPlural
Nominativeमाहात्म्यम् (māhātmyam)माहात्म्ये (māhātmye)माहात्म्यानि (māhātmyāni)
Vocativeमाहात्म्य (māhātmya)माहात्म्ये (māhātmye)माहात्म्यानि (māhātmyāni)
Accusativeमाहात्म्यम् (māhātmyam)माहात्म्ये (māhātmye)माहात्म्यानि (māhātmyāni)
Instrumentalमाहात्म्येन (māhātmyena)माहात्म्याभ्याम् (māhātmyābhyām)माहात्म्यैः (māhātmyaiḥ)
Dativeमाहात्म्याय (māhātmyāya)माहात्म्याभ्याम् (māhātmyābhyām)माहात्म्येभ्यः (māhātmyebhyaḥ)
Ablativeमाहात्म्यात् (māhātmyāt)माहात्म्याभ्याम् (māhātmyābhyām)माहात्म्येभ्यः (māhātmyebhyaḥ)
Genitiveमाहात्म्यस्य (māhātmyasya)माहात्म्ययोः (māhātmyayoḥ)माहात्म्यानाम् (māhātmyānām)
Locativeमाहात्म्ये (māhātmye)माहात्म्ययोः (māhātmyayoḥ)माहात्म्येषु (māhātmyeṣu)

References

  • Monier Williams (1899), माहात्म्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0815.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 17:55:13