请输入您要查询的单词:

 

单词 मालिन्
释义

मालिन्

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /mɑː.l̪in̪/
  • (Classical) IPA(key): /ˈmɑː.l̪in̪/

Noun

मालिन् (mālin) m (feminine मालिनी)

  1. gardener, florist

Declension

Masculine in-stem declension of मालिन् (mālin)
SingularDualPlural
Nominativeमाली
mālī
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Vocativeमालिन्
mālin
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Accusativeमालिनम्
mālinam
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Instrumentalमालिना
mālinā
मालिभ्याम्
mālibhyām
मालिभिः
mālibhiḥ
Dativeमालिने
māline
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Ablativeमालिनः
mālinaḥ
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Genitiveमालिनः
mālinaḥ
मालिनोः
mālinoḥ
मालिनाम्
mālinām
Locativeमालिनि
mālini
मालिनोः
mālinoḥ
मालिषु
māliṣu
Notes
  • ¹Vedic

Adjective

मालिन् (mālin)

  1. garlanded, crowned, encircled or surrounded by

Declension

Masculine in-stem declension of मालिन् (mālin)
SingularDualPlural
Nominativeमाली
mālī
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Vocativeमालिन्
mālin
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Accusativeमालिनम्
mālinam
मालिनौ / मालिना¹
mālinau / mālinā¹
मालिनः
mālinaḥ
Instrumentalमालिना
mālinā
मालिभ्याम्
mālibhyām
मालिभिः
mālibhiḥ
Dativeमालिने
māline
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Ablativeमालिनः
mālinaḥ
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Genitiveमालिनः
mālinaḥ
मालिनोः
mālinoḥ
मालिनाम्
mālinām
Locativeमालिनि
mālini
मालिनोः
mālinoḥ
मालिषु
māliṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मालिनी (mālinī)
SingularDualPlural
Nominativeमालिनी
mālinī
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Vocativeमालिनि
mālini
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिन्यः / मालिनीः¹
mālinyaḥ / mālinīḥ¹
Accusativeमालिनीम्
mālinīm
मालिन्यौ / मालिनी¹
mālinyau / mālinī¹
मालिनीः
mālinīḥ
Instrumentalमालिन्या
mālinyā
मालिनीभ्याम्
mālinībhyām
मालिनीभिः
mālinībhiḥ
Dativeमालिन्यै
mālinyai
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Ablativeमालिन्याः
mālinyāḥ
मालिनीभ्याम्
mālinībhyām
मालिनीभ्यः
mālinībhyaḥ
Genitiveमालिन्याः
mālinyāḥ
मालिन्योः
mālinyoḥ
मालिनीनाम्
mālinīnām
Locativeमालिन्याम्
mālinyām
मालिन्योः
mālinyoḥ
मालिनीषु
mālinīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of मालिन् (mālin)
SingularDualPlural
Nominativeमालि
māli
मालिनी
mālinī
मालीनि
mālīni
Vocativeमालिनि
mālini
मालिनी
mālinī
मालीनि
mālīni
Accusativeमालि
māli
मालिनी
mālinī
मालीनि
mālīni
Instrumentalमालिना
mālinā
मालिभ्याम्
mālibhyām
मालिभिः
mālibhiḥ
Dativeमालिने
māline
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Ablativeमालिनः
mālinaḥ
मालिभ्याम्
mālibhyām
मालिभ्यः
mālibhyaḥ
Genitiveमालिनः
mālinaḥ
मालिनोः
mālinoḥ
मालिनाम्
mālinām
Locativeमालिनि
mālini
मालिनोः
mālinoḥ
मालिषु
māliṣu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 0:10:33