请输入您要查询的单词:

 

单词 मारण
释义

मारण

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /mɑ́ː.ɽɐ.ɳɐ/
  • (Classical) IPA(key): /ˈmɑː.ɽɐ.ɳɐ/

Noun

मारण (mā́raṇa) n

  1. killing , slaying , slaughter , death , destruction
  2. a magical ceremony having for its object the destruction of an enemy ( also [ -karman ] n. and [ -kṛtya ] n.
  3. ( scil. [ astra ] ) , " slayer " , name of a particular mystical weapon

Declension

Neuter a-stem declension of मारण (mā́raṇa)
SingularDualPlural
Nominativeमारणम्
mā́raṇam
मारणे
mā́raṇe
मारणानि / मारणा¹
mā́raṇāni / mā́raṇā¹
Vocativeमारण
mā́raṇa
मारणे
mā́raṇe
मारणानि / मारणा¹
mā́raṇāni / mā́raṇā¹
Accusativeमारणम्
mā́raṇam
मारणे
mā́raṇe
मारणानि / मारणा¹
mā́raṇāni / mā́raṇā¹
Instrumentalमारणेन
mā́raṇena
मारणाभ्याम्
mā́raṇābhyām
मारणैः / मारणेभिः¹
mā́raṇaiḥ / mā́raṇebhiḥ¹
Dativeमारणाय
mā́raṇāya
मारणाभ्याम्
mā́raṇābhyām
मारणेभ्यः
mā́raṇebhyaḥ
Ablativeमारणात्
mā́raṇāt
मारणाभ्याम्
mā́raṇābhyām
मारणेभ्यः
mā́raṇebhyaḥ
Genitiveमारणस्य
mā́raṇasya
मारणयोः
mā́raṇayoḥ
मारणानाम्
mā́raṇānām
Locativeमारणे
mā́raṇe
मारणयोः
mā́raṇayoḥ
मारणेषु
mā́raṇeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/7 6:01:35