请输入您要查询的单词:

 

单词 मात्सर्य
释义

मात्सर्य

Sanskrit

Alternative scripts

Etymology

From मत्सर (matsara, jealous) + -य (-ya).

Pronunciation

  • (Classical) IPA(key): /mɑːt̪ˈs̪ɐɾ.jɐ/

Noun

मात्सर्य (mātsarya) n (Classical Sanskrit)

  1. envy, jealousy
    Synonyms: ईर्ष्या (īrṣyā), असूया (asūyā)
    • c. 600 BCE – 200 BCE, Caraka, Caraka Saṃhitā 4.3.13.3-4:
      स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिस्मर इत्युच्यते ।
      यानि खल्वस्य गर्भस्य सत्त्वजानि यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः तद्यथा भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः ॥
      smārtaṃ hi jñānamātmanastasyaiva manasoʼnubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate .
      yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ .
      We shall now enumerate the mind-born parts of the embryo, i. e those that pass from the mind, to the embryo during its formation. These are - inclination, character, purity, hate, recollection, infatuation, liberality, envy, valour, fear, anger, torpor, enthusiasm, keenness, softness, profundity, fickleness, and such others; as also the conditions of the mind, which we shall later describe in connection with the analysis of mind. The mind is indeed of diverse dispositions; all these obtain in the same man but not at the same time. When a man is said to be of a particular disposition, he is said to be so by reason of its preponderance.
    • c. 800 CE, Ādi Śaṃkara, Nirvāṇa Ṣaṭka 3.1:
      न मे द्वेषरागौ न मे लोभमोहौ
      मदो नैव मे नैव मात्सर्यभावः ।
      na me dveṣarāgau na me lobhamohau
      mado naiva me naiva mātsaryabhāvaḥ .
      Neither do I have love and hate, nor greed and infatuation;
      Neither do I have intoxication nor envy

Declension

Neuter a-stem declension of मात्सर्य (mātsarya)
SingularDualPlural
Nominativeमात्सर्यम्
mātsaryam
मात्सर्ये
mātsarye
मात्सर्याणि / मात्सर्या¹
mātsaryāṇi / mātsaryā¹
Vocativeमात्सर्य
mātsarya
मात्सर्ये
mātsarye
मात्सर्याणि / मात्सर्या¹
mātsaryāṇi / mātsaryā¹
Accusativeमात्सर्यम्
mātsaryam
मात्सर्ये
mātsarye
मात्सर्याणि / मात्सर्या¹
mātsaryāṇi / mātsaryā¹
Instrumentalमात्सर्येण
mātsaryeṇa
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्यैः / मात्सर्येभिः¹
mātsaryaiḥ / mātsaryebhiḥ¹
Dativeमात्सर्याय
mātsaryāya
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्येभ्यः
mātsaryebhyaḥ
Ablativeमात्सर्यात्
mātsaryāt
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्येभ्यः
mātsaryebhyaḥ
Genitiveमात्सर्यस्य
mātsaryasya
मात्सर्ययोः
mātsaryayoḥ
मात्सर्याणाम्
mātsaryāṇām
Locativeमात्सर्ये
mātsarye
मात्सर्ययोः
mātsaryayoḥ
मात्सर्येषु
mātsaryeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), मात्सर्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 808, column 1.
  • Hellwig, Oliver (2010-2023), mātsarya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), मात्सर्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1259
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 8:30:55