请输入您要查询的单词:

 

单词 मातृ
释义

मातृ

See also: मातें, मौत, मृत, मति, मत, माता, मूत, and मिति

Hindi

Etymology

Learned borrowing from Sanskrit मातृ (mātṛ).

Pronunciation

  • (Delhi Hindi) IPA(key): /mɑːt̪ɾ/, [mäːt̪ɾ]

Noun

मातृ (mātŕ) f (Urdu spelling ماتر)

  1. (literary, rare, usually used in compounds) mother
    Synonyms: माँ (mā̃), माता (mātā), मादर (mādar)
    Coordinate term: पितृ (pitŕ)

Derived terms

  • मातृभूमि (mātŕbhūmi, motherland)
  • मातृभाषा (mātŕbhāṣā)

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /mɑ́ː.tr̩/, /mɑː.tŕ̩/
  • (Classical) IPA(key): /ˈmɑː.t̪r̩/

Etymology 1

From Proto-Indo-Iranian *máHtā (mother), from Proto-Indo-European *méh₂tēr (mother). Cognate with Avestan 𐬨𐬁𐬙𐬀𐬭 (mātar), Old Persian 𐎶𐎠𐎫𐎠 (m-a-t-a /mātā/), Old Armenian մայր (mayr), Ancient Greek μήτηρ (mḗtēr), Old Church Slavonic мати (mati), Latin māter, Old English mōdor (whence English mother).

Noun

मातृ (mā́tṛ or mātṛ́) f

  1. mother
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.55.1:
      सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
      ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
      sastu mātā sastu pitā sastu śvā sastu viśpatiḥ .
      sasantu sarve jñātayaḥ sastvayamabhito janaḥ .
      May the mother sleep, may the father sleep, may the dog and the village chief sleep.
      Let all the kinsmen and all the people who are round about sleep.
Declension
Feminine ṛ-stem declension of मातृ (mā́tṛ)
SingularDualPlural
Nominativeमाता
mā́tā
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Vocativeमातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusativeमातरम्
mā́taram
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातॄः
mā́tṝḥ
Instrumentalमात्रा
mā́trā
मातृभ्याम्
mā́tṛbhyām
मातृभिः
mā́tṛbhiḥ
Dativeमात्रे
mā́tre
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Ablativeमातुः
mā́tuḥ
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Genitiveमातुः
mā́tuḥ
मात्रोः
mā́troḥ
मातॄणाम्
mā́tṝṇām
Locativeमातरि
mā́tari
मात्रोः
mā́troḥ
मातृषु
mā́tṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of मातृ (mātṛ́)
SingularDualPlural
Nominativeमाता
mātā́
मातरौ / मातरा¹
mātárau / mātárā¹
मातरः
mātáraḥ
Vocativeमातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusativeमातरम्
mātáram
मातरौ / मातरा¹
mātárau / mātárā¹
मातॄः
mātṝ́ḥ
Instrumentalमात्रा
mātrā́
मातृभ्याम्
mātṛ́bhyām
मातृभिः
mātṛ́bhiḥ
Dativeमात्रे
mātré
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Ablativeमातुः
mātúḥ
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Genitiveमातुः
mātúḥ
मात्रोः
mātróḥ
मातॄणाम्
mātṝṇā́m
Locativeमातरि
mātári
मात्रोः
mātróḥ
मातृषु
mātṛ́ṣu
Notes
  • ¹Vedic
Derived terms
  • मातृभूमि (mātṛbhūmi, motherland)
  • मातृका (mātṛkā)
  • मातुःष्वसृ (mātuḥṣvasṛ)
Descendants
  • Assamese: মা (ma)
  • Bengali: মা (ma)
  • Bengali: মাতা (mata)
  • Gujarati: મા ()
  • Hindi: माँ (mā̃)
  • Hindi: माता (mātā)
  • Punjabi: ਮਾਂ (mā̃)
  • Punjabi: ਮਾਤਾ (mātā)
  • Pali: mātar
  • Telugu: మాత (māta)
  • Urdu: ماں
  • Urdu: ماتا

Etymology 2

From the root मा () + -तृ (-tṛ).

Noun

मातृ (mātṛ) m

  1. one who measures
  2. one who knows
Declension
Masculine ṛ-stem declension of मातृ (mātṛ)
SingularDualPlural
Nominativeमाता
mātā
मातारौ / मातारा¹
mātārau / mātārā¹
मातारः
mātāraḥ
Vocativeमातः
mātaḥ
मातारौ / मातारा¹
mātārau / mātārā¹
मातारः
mātāraḥ
Accusativeमातारम्
mātāram
मातारौ / मातारा¹
mātārau / mātārā¹
मातॄन्
mātṝn
Instrumentalमात्रा
mātrā
मातृभ्याम्
mātṛbhyām
मातृभिः
mātṛbhiḥ
Dativeमात्रे
mātre
मातृभ्याम्
mātṛbhyām
मातृभ्यः
mātṛbhyaḥ
Ablativeमातुः
mātuḥ
मातृभ्याम्
mātṛbhyām
मातृभ्यः
mātṛbhyaḥ
Genitiveमातुः
mātuḥ
मात्रोः
mātroḥ
मातॄणाम्
mātṝṇām
Locativeमातरि
mātari
मात्रोः
mātroḥ
मातृषु
mātṛṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), मातृ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 804, column 2.
  • Monier Williams (1899), मातृ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 807, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/3 23:50:32