请输入您要查询的单词:

 

单词 माण्डलिक
释义

माण्डलिक

Hindi

Pronunciation

  • IPA(key): /mɑːɳ.ɖə.lɪk/, [mä̃ːɳ.ɖə.l̪ɪk]

Adjective

माण्डलिक (māṇḍalik) (indeclinable)

  1. Alternative spelling of मांडलिक (māṇḍalik)

Noun

माण्डलिक (māṇḍalik) m

  1. Alternative spelling of मांडलिक (māṇḍalik, governor of a province)

Declension


Sanskrit

Alternative scripts

Etymology

From मण्डल (maṇḍala) + -इक (-ika).

Pronunciation

  • (Vedic) IPA(key): /mɑːɳ.ɖɐ.l̪i.kɐ/
  • (Classical) IPA(key): /ˈmɑːɳ.ɖɐ.l̪i.kɐ/

Adjective

माण्डलिक (māṇḍalika)

  1. relating to a province
  2. ruling a province

Declension

Masculine a-stem declension of माण्डलिक (māṇḍalika)
SingularDualPlural
Nominativeमाण्डलिकः
māṇḍalikaḥ
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Vocativeमाण्डलिक
māṇḍalika
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Accusativeमाण्डलिकम्
māṇḍalikam
माण्डलिकौ
māṇḍalikau
माण्डलिकान्
māṇḍalikān
Instrumentalमाण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dativeमाण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablativeमाण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitiveमाण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locativeमाण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of माण्डलिकी (māṇḍalikī)
SingularDualPlural
Nominativeमाण्डलिकी
māṇḍalikī
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिक्यः / माण्डलिकीः¹
māṇḍalikyaḥ / māṇḍalikīḥ¹
Vocativeमाण्डलिकि
māṇḍaliki
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिक्यः / माण्डलिकीः¹
māṇḍalikyaḥ / māṇḍalikīḥ¹
Accusativeमाण्डलिकीम्
māṇḍalikīm
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिकीः
māṇḍalikīḥ
Instrumentalमाण्डलिक्या
māṇḍalikyā
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभिः
māṇḍalikībhiḥ
Dativeमाण्डलिक्यै
māṇḍalikyai
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभ्यः
māṇḍalikībhyaḥ
Ablativeमाण्डलिक्याः
māṇḍalikyāḥ
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभ्यः
māṇḍalikībhyaḥ
Genitiveमाण्डलिक्याः
māṇḍalikyāḥ
माण्डलिक्योः
māṇḍalikyoḥ
माण्डलिकीनाम्
māṇḍalikīnām
Locativeमाण्डलिक्याम्
māṇḍalikyām
माण्डलिक्योः
māṇḍalikyoḥ
माण्डलिकीषु
māṇḍalikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of माण्डलिक (māṇḍalika)
SingularDualPlural
Nominativeमाण्डलिकम्
māṇḍalikam
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Vocativeमाण्डलिक
māṇḍalika
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Accusativeमाण्डलिकम्
māṇḍalikam
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Instrumentalमाण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dativeमाण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablativeमाण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitiveमाण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locativeमाण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic

Noun

माण्डलिक (māṇḍalika) m

  1. governor of a province

Declension

Masculine a-stem declension of माण्डलिक (māṇḍalika)
SingularDualPlural
Nominativeमाण्डलिकः
māṇḍalikaḥ
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Vocativeमाण्डलिक
māṇḍalika
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Accusativeमाण्डलिकम्
māṇḍalikam
माण्डलिकौ
māṇḍalikau
माण्डलिकान्
māṇḍalikān
Instrumentalमाण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dativeमाण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablativeमाण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitiveमाण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locativeमाण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: मांडलिक (māṇḍlik) (learned)
  • Indonesian: mandalika (learned)

References

  • Monier Williams (1899) , माण्डलिक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 806.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 13:36:30