请输入您要查询的单词:

 

单词 महिष
释义

महिष

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /mɐ.ɦi.ʂɐ́/
  • (Classical) IPA(key): /ˈmɐ.ɦi.ʂɐ/

Adjective

महिष (mahiṣá)

  1. great, powerful
Masculine a-stem declension of महिष
Nom. sg.महिषः (mahiṣaḥ)
Gen. sg.महिषस्य (mahiṣasya)
SingularDualPlural
Nominativeमहिषः (mahiṣaḥ)महिषौ (mahiṣau)महिषाः (mahiṣāḥ)
Vocativeमहिष (mahiṣa)महिषौ (mahiṣau)महिषाः (mahiṣāḥ)
Accusativeमहिषम् (mahiṣam)महिषौ (mahiṣau)महिषान् (mahiṣān)
Instrumentalमहिषेण (mahiṣeṇa)महिषाभ्याम् (mahiṣābhyām)महिषैः (mahiṣaiḥ)
Dativeमहिषाय (mahiṣāya)महिषाभ्याम् (mahiṣābhyām)महिषेभ्यः (mahiṣebhyaḥ)
Ablativeमहिषात् (mahiṣāt)महिषाभ्याम् (mahiṣābhyām)महिषेभ्यः (mahiṣebhyaḥ)
Genitiveमहिषस्य (mahiṣasya)महिषयोः (mahiṣayoḥ)महिषाणाम् (mahiṣāṇām)
Locativeमहिषे (mahiṣe)महिषयोः (mahiṣayoḥ)महिषेषु (mahiṣeṣu)
Feminine ī-stem declension of महिष
Nom. sg.महिषी (mahiṣī)
Gen. sg.महिष्याः (mahiṣyāḥ)
SingularDualPlural
Nominativeमहिषी (mahiṣī)महिष्यौ (mahiṣyau)महिष्यः (mahiṣyaḥ)
Vocativeमहिषि (mahiṣi)महिष्यौ (mahiṣyau)महिष्यः (mahiṣyaḥ)
Accusativeमहिषीम् (mahiṣīm)महिष्यौ (mahiṣyau)महिषीः (mahiṣīḥ)
Instrumentalमहिष्या (mahiṣyā)महिषीभ्याम् (mahiṣībhyām)महिषीभिः (mahiṣībhiḥ)
Dativeमहिष्यै (mahiṣyai)महिषीभ्याम् (mahiṣībhyām)महिषीभ्यः (mahiṣībhyaḥ)
Ablativeमहिष्याः (mahiṣyāḥ)महिषीभ्याम् (mahiṣībhyām)महिषीभ्यः (mahiṣībhyaḥ)
Genitiveमहिष्याः (mahiṣyāḥ)महिष्योः (mahiṣyoḥ)महिषीणाम् (mahiṣīṇām)
Locativeमहिष्याम् (mahiṣyām)महिष्योः (mahiṣyoḥ)महिषीषु (mahiṣīṣu)
Neuter a-stem declension of महिष
Nom. sg.महिषम् (mahiṣam)
Gen. sg.महिषस्य (mahiṣasya)
SingularDualPlural
Nominativeमहिषम् (mahiṣam)महिषे (mahiṣe)महिषाणि (mahiṣāṇi)
Vocativeमहिष (mahiṣa)महिषे (mahiṣe)महिषाणि (mahiṣāṇi)
Accusativeमहिषम् (mahiṣam)महिषे (mahiṣe)महिषाणि (mahiṣāṇi)
Instrumentalमहिषेण (mahiṣeṇa)महिषाभ्याम् (mahiṣābhyām)महिषैः (mahiṣaiḥ)
Dativeमहिषाय (mahiṣāya)महिषाभ्याम् (mahiṣābhyām)महिषेभ्यः (mahiṣebhyaḥ)
Ablativeमहिषात् (mahiṣāt)महिषाभ्याम् (mahiṣābhyām)महिषेभ्यः (mahiṣebhyaḥ)
Genitiveमहिषस्य (mahiṣasya)महिषयोः (mahiṣayoḥ)महिषाणाम् (mahiṣāṇām)
Locativeमहिषे (mahiṣe)महिषयोः (mahiṣayoḥ)महिषेषु (mahiṣeṣu)

Noun

महिष (mahiṣá) m

  1. sun
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. buffalo
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.8.1:
      अपामुपस्थे महिषो ववर्ध॥
      apāmupasthe mahiṣo vavardha.
      The Steer hath waxen in the lap of waters.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.33.1:
      प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः ।
      वनानि महिषाः इव ॥
      pra somāso vipaścito’pāṃ na yantyūrmayaḥ .
      vanāni mahiṣāḥ iva .
      LIKE waves of waters, skilled in song the juices of the Soma speed
      Onward, as buffaloes to woods.
Masculine a-stem declension of महिष (mahiṣá)
SingularDualPlural
Nominativeमहिषः
mahiṣáḥ
महिषौ
mahiṣaú
महिषाः / महिषासः¹
mahiṣā́ḥ / mahiṣā́saḥ¹
Vocativeमहिष
máhiṣa
महिषौ
máhiṣau
महिषाः / महिषासः¹
máhiṣāḥ / máhiṣāsaḥ¹
Accusativeमहिषम्
mahiṣám
महिषौ
mahiṣaú
महिषान्
mahiṣā́n
Instrumentalमहिषेण
mahiṣéṇa
महिषाभ्याम्
mahiṣā́bhyām
महिषैः / महिषेभिः¹
mahiṣaíḥ / mahiṣébhiḥ¹
Dativeमहिषाय
mahiṣā́ya
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Ablativeमहिषात्
mahiṣā́t
महिषाभ्याम्
mahiṣā́bhyām
महिषेभ्यः
mahiṣébhyaḥ
Genitiveमहिषस्य
mahiṣásya
महिषयोः
mahiṣáyoḥ
महिषाणाम्
mahiṣā́ṇām
Locativeमहिषे
mahiṣé
महिषयोः
mahiṣáyoḥ
महिषेषु
mahiṣéṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: भैंस (bhains)
  • Maharastri Prakrit: 𑀫𑀳𑀺𑀲 (mahisa)
    • Old Marathi: म्हैसा (mhaisā)
      • Marathi: म्हैस (mhais)
    • Konkani: म्हस (mhas)
  • Tamil: மகிஷம் (makiṣam), மகிடம் (makiṭam)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:48:28