请输入您要查询的单词:

 

单词 महावीर
释义

महावीर

Hindi

Etymology

Borrowed from Sanskrit महावीर (mahāvīra), from महा (mahā) + वीर (vīra).

Pronunciation

  • (Delhi Hindi) IPA(key): /mə.ɦɑː.ʋiːɾ/, [mə.ɦäː.ʋiːɾ]
  • Rhymes: -iːɾ

Adjective

महावीर (mahāvīr) (indeclinable)

  1. (literally) very brave, courageous

Proper noun

महावीर (mahāvīr) m

  1. Mahavira, 24th Tirthankara of Jainism in the current avsarpini time cycle
  2. an epithet of Hanuman
    Synonym: हनुमान (hanumān)
  3. an epithet of Gautam Buddha
    Synonyms: बुद्ध (buddh), गौतम बुद्ध (gautam buddh)

Declension

Noun

महावीर (mahāvīr) m

  1. lion
  2. white horse

Declension


Sanskrit

Etymology

From महा (mahā) + वीर (vīra).

Pronunciation

  • (Vedic) IPA(key): /mɐ.ɦɑː.ʋiː.ɾɐ/
  • (Classical) IPA(key): /mɐ.ɦɑːˈʋiː.ɾɐ/

Proper noun

महावीर (mahāvīra) m

  1. Mahavira, 24th Tirthankara of Jainism in the current avsarpini time cycle.
  2. an epithet of Hanuman
    Synonym: हनुमत् (hanumat)
  3. an epithet of Gautam Buddha
    Synonym: बुद्ध (buddh)

Declension

Masculine a-stem declension of महावीर (mahāvīra)
SingularDualPlural
Nominativeमहावीरः
mahāvīraḥ
महावीरौ
mahāvīrau
महावीराः / महावीरासः¹
mahāvīrāḥ / mahāvīrāsaḥ¹
Vocativeमहावीर
mahāvīra
महावीरौ
mahāvīrau
महावीराः / महावीरासः¹
mahāvīrāḥ / mahāvīrāsaḥ¹
Accusativeमहावीरम्
mahāvīram
महावीरौ
mahāvīrau
महावीरान्
mahāvīrān
Instrumentalमहावीरेण
mahāvīreṇa
महावीराभ्याम्
mahāvīrābhyām
महावीरैः / महावीरेभिः¹
mahāvīraiḥ / mahāvīrebhiḥ¹
Dativeमहावीराय
mahāvīrāya
महावीराभ्याम्
mahāvīrābhyām
महावीरेभ्यः
mahāvīrebhyaḥ
Ablativeमहावीरात्
mahāvīrāt
महावीराभ्याम्
mahāvīrābhyām
महावीरेभ्यः
mahāvīrebhyaḥ
Genitiveमहावीरस्य
mahāvīrasya
महावीरयोः
mahāvīrayoḥ
महावीराणाम्
mahāvīrāṇām
Locativeमहावीरे
mahāvīre
महावीरयोः
mahāvīrayoḥ
महावीरेषु
mahāvīreṣu
Notes
  • ¹Vedic

Adjective

महावीर (mahāvīra)

  1. very brave, courageous
  2. great

Declension

Masculine a-stem declension of महावीर (mahāvīra)
SingularDualPlural
Nominativeमहावीरः
mahāvīraḥ
महावीरौ
mahāvīrau
महावीराः / महावीरासः¹
mahāvīrāḥ / mahāvīrāsaḥ¹
Vocativeमहावीर
mahāvīra
महावीरौ
mahāvīrau
महावीराः / महावीरासः¹
mahāvīrāḥ / mahāvīrāsaḥ¹
Accusativeमहावीरम्
mahāvīram
महावीरौ
mahāvīrau
महावीरान्
mahāvīrān
Instrumentalमहावीरेण
mahāvīreṇa
महावीराभ्याम्
mahāvīrābhyām
महावीरैः / महावीरेभिः¹
mahāvīraiḥ / mahāvīrebhiḥ¹
Dativeमहावीराय
mahāvīrāya
महावीराभ्याम्
mahāvīrābhyām
महावीरेभ्यः
mahāvīrebhyaḥ
Ablativeमहावीरात्
mahāvīrāt
महावीराभ्याम्
mahāvīrābhyām
महावीरेभ्यः
mahāvīrebhyaḥ
Genitiveमहावीरस्य
mahāvīrasya
महावीरयोः
mahāvīrayoḥ
महावीराणाम्
mahāvīrāṇām
Locativeमहावीरे
mahāvīre
महावीरयोः
mahāvīrayoḥ
महावीरेषु
mahāvīreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of महावीरा (mahāvīrā)
SingularDualPlural
Nominativeमहावीरा
mahāvīrā
महावीरे
mahāvīre
महावीराः
mahāvīrāḥ
Vocativeमहावीरे
mahāvīre
महावीरे
mahāvīre
महावीराः
mahāvīrāḥ
Accusativeमहावीराम्
mahāvīrām
महावीरे
mahāvīre
महावीराः
mahāvīrāḥ
Instrumentalमहावीरया / महावीरा¹
mahāvīrayā / mahāvīrā¹
महावीराभ्याम्
mahāvīrābhyām
महावीराभिः
mahāvīrābhiḥ
Dativeमहावीरायै
mahāvīrāyai
महावीराभ्याम्
mahāvīrābhyām
महावीराभ्यः
mahāvīrābhyaḥ
Ablativeमहावीरायाः
mahāvīrāyāḥ
महावीराभ्याम्
mahāvīrābhyām
महावीराभ्यः
mahāvīrābhyaḥ
Genitiveमहावीरायाः
mahāvīrāyāḥ
महावीरयोः
mahāvīrayoḥ
महावीराणाम्
mahāvīrāṇām
Locativeमहावीरायाम्
mahāvīrāyām
महावीरयोः
mahāvīrayoḥ
महावीरासु
mahāvīrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of महावीर (mahāvīra)
SingularDualPlural
Nominativeमहावीरम्
mahāvīram
महावीरे
mahāvīre
महावीराणि / महावीरा¹
mahāvīrāṇi / mahāvīrā¹
Vocativeमहावीर
mahāvīra
महावीरे
mahāvīre
महावीराणि / महावीरा¹
mahāvīrāṇi / mahāvīrā¹
Accusativeमहावीरम्
mahāvīram
महावीरे
mahāvīre
महावीराणि / महावीरा¹
mahāvīrāṇi / mahāvīrā¹
Instrumentalमहावीरेण
mahāvīreṇa
महावीराभ्याम्
mahāvīrābhyām
महावीरैः / महावीरेभिः¹
mahāvīraiḥ / mahāvīrebhiḥ¹
Dativeमहावीराय
mahāvīrāya
महावीराभ्याम्
mahāvīrābhyām
महावीरेभ्यः
mahāvīrebhyaḥ
Ablativeमहावीरात्
mahāvīrāt
महावीराभ्याम्
mahāvīrābhyām
महावीरेभ्यः
mahāvīrebhyaḥ
Genitiveमहावीरस्य
mahāvīrasya
महावीरयोः
mahāvīrayoḥ
महावीराणाम्
mahāvīrāṇām
Locativeमहावीरे
mahāvīre
महावीरयोः
mahāvīrayoḥ
महावीरेषु
mahāvīreṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 16:13:06