请输入您要查询的单词:

 

单词 मसी
释义

मसी

Sanskrit

Alternative Forms

  • मसि (masi), मषि (maṣi), मषी (maṣī)

Etymology

From Proto-Dravidian *maṣi.

Pronunciation

  • (Vedic) IPA(key): /mɐ.s̪iː/
  • (Classical) IPA(key): /ˈmɐ.s̪iː/

Noun

मसी (masī) f

  1. ink

Declension

Feminine ī-stem declension of मसी (masī)
SingularDualPlural
Nominativeमसी
masī
मस्यौ / मसी¹
masyau / masī¹
मस्यः / मसीः¹
masyaḥ / masīḥ¹
Vocativeमसि
masi
मस्यौ / मसी¹
masyau / masī¹
मस्यः / मसीः¹
masyaḥ / masīḥ¹
Accusativeमसीम्
masīm
मस्यौ / मसी¹
masyau / masī¹
मसीः
masīḥ
Instrumentalमस्या
masyā
मसीभ्याम्
masībhyām
मसीभिः
masībhiḥ
Dativeमस्यै
masyai
मसीभ्याम्
masībhyām
मसीभ्यः
masībhyaḥ
Ablativeमस्याः
masyāḥ
मसीभ्याम्
masībhyām
मसीभ्यः
masībhyaḥ
Genitiveमस्याः
masyāḥ
मस्योः
masyoḥ
मसीनाम्
masīnām
Locativeमस्याम्
masyām
मस्योः
masyoḥ
मसीषु
masīṣu
Notes
  • ¹Vedic

Derived terms

  • मसीपात्र (masīpātra)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 18:44:36