请输入您要查询的单词:

 

单词 मयस्
释义

मयस्

Sanskrit

Etymology

From Proto-Indo-Iranian *máyHas (pleasure, enjoyment), from Proto-Indo-European *meyh₁-. Cognate with Avestan 𐬨𐬀𐬌𐬌𐬀𐬵 (maiiah, pleasure), Proto-Slavic *mìlъ (sweet).

Pronunciation

  • (Vedic) IPA(key): /mɐ́.jɐs̪/
  • (Classical) IPA(key): /ˈmɐ.jɐs̪/

Noun

मयस् (máyas) n

  1. pleasure, enjoyment, refreshment
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Neuter as-stem declension of मयस् (máyas)
SingularDualPlural
Nominativeमयः
máyaḥ
मयसी
máyasī
मयांसि
máyāṃsi
Vocativeमयः
máyaḥ
मयसी
máyasī
मयांसि
máyāṃsi
Accusativeमयः
máyaḥ
मयसी
máyasī
मयांसि
máyāṃsi
Instrumentalमयसा
máyasā
मयोभ्याम्
máyobhyām
मयोभिः
máyobhiḥ
Dativeमयसे
máyase
मयोभ्याम्
máyobhyām
मयोभ्यः
máyobhyaḥ
Ablativeमयसः
máyasaḥ
मयोभ्याम्
máyobhyām
मयोभ्यः
máyobhyaḥ
Genitiveमयसः
máyasaḥ
मयसोः
máyasoḥ
मयसाम्
máyasām
Locativeमयसि
máyasi
मयसोः
máyasoḥ
मयःसु
máyaḥsu

Derived terms

  • मयस्कर (mayaskará)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/4 0:02:15