请输入您要查询的单词:

 

单词 मन्यु
释义

मन्यु

Sanskrit

Etymology

From Proto-Indo-Aryan *manyúṣ, from Proto-Indo-Iranian *manyúš. Cognate with Avestan 𐬨𐬀𐬌𐬥𐬌𐬌𐬎‎ (mainiiu‎), 𐬀𐬢𐬭𐬀⸱𐬨𐬀𐬌𐬥𐬌𐬌𐬎 (aŋra mainiiu) (whence English Angra Mainyu).

Pronunciation

  • (Vedic) IPA(key): /mɐn̪.jú/, [mɐj̃.jú]
  • (Classical) IPA(key): /ˈmɐn̪.ju/

Noun

मन्यु (manyú) m (root √man मन्)

  1. mind, spirit
  2. mood
  3. passion
  4. anger
  5. sorrow

Declension

Masculine u-stem declension of मन्यु (manyú)
SingularDualPlural
Nominativeमन्युः
manyúḥ
मन्यू
manyū́
मन्यवः
manyávaḥ
Vocativeमन्यो
mányo
मन्यू
mányū
मन्यवः
mányavaḥ
Accusativeमन्युम्
manyúm
मन्यू
manyū́
मन्यून्
manyū́n
Instrumentalमन्युना / मन्य्वा¹
manyúnā / manyvā̀¹
मन्युभ्याम्
manyúbhyām
मन्युभिः
manyúbhiḥ
Dativeमन्यवे / मन्य्वे²
manyáve / manyvè²
मन्युभ्याम्
manyúbhyām
मन्युभ्यः
manyúbhyaḥ
Ablativeमन्योः / मन्य्वः²
manyóḥ / manyvàḥ²
मन्युभ्याम्
manyúbhyām
मन्युभ्यः
manyúbhyaḥ
Genitiveमन्योः / मन्य्वः²
manyóḥ / manyvàḥ²
मन्य्वोः
manyvóḥ
मन्यूनाम्
manyūnā́m
Locativeमन्यौ
manyaú
मन्य्वोः
manyvóḥ
मन्युषु
manyúṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 13:55:57