请输入您要查询的单词:

 

单词 मन्तृ
释义

मन्तृ

Sanskrit

Etymology

From *men- (to think). Cf. mentor.

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /mɐn̪.t̪ŕ̩/
  • (Classical) IPA(key): /ˈmɐn̪.t̪r̩/

Noun

मन्तृ (mantṛ́) m

  1. a thinker, adviser, counsellor
  2. one who consents or agrees

Declension

Masculine ṛ-stem declension of मन्तृ (mantṛ́)
SingularDualPlural
Nominativeमन्ता
mantā́
मन्तारौ / मन्तारा¹
mantā́rau / mantā́rā¹
मन्तारः
mantā́raḥ
Vocativeमन्तः
mántaḥ
मन्तारौ / मन्तारा¹
mántārau / mántārā¹
मन्तारः
mántāraḥ
Accusativeमन्तारम्
mantā́ram
मन्तारौ / मन्तारा¹
mantā́rau / mantā́rā¹
मन्तॄन्
mantṝ́n
Instrumentalमन्त्रा
mantrā́
मन्तृभ्याम्
mantṛ́bhyām
मन्तृभिः
mantṛ́bhiḥ
Dativeमन्त्रे
mantré
मन्तृभ्याम्
mantṛ́bhyām
मन्तृभ्यः
mantṛ́bhyaḥ
Ablativeमन्तुः
mantúḥ
मन्तृभ्याम्
mantṛ́bhyām
मन्तृभ्यः
mantṛ́bhyaḥ
Genitiveमन्तुः
mantúḥ
मन्त्रोः
mantróḥ
मन्तॄणाम्
mantṝṇā́m
Locativeमन्तरि
mantári
मन्त्रोः
mantróḥ
मन्तृषु
mantṛ́ṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:25:19