请输入您要查询的单词:

 

单词 मनुस्
释义

मनुस्

Sanskrit

Etymology

From *men- (to think).

Pronunciation

  • (Vedic) IPA(key): /mɐ́.n̪us̪/
  • (Classical) IPA(key): /ˈmɐ.n̪us̪/

Noun

मनुस् (mánus) m

  1. man
  2. Manu (the father of men)

Declension

Masculine us-stem declension of मनुस् (mánus)
SingularDualPlural
Nominativeमनुः
mánuḥ
मनुषौ / मनुषा¹
mánuṣau / mánuṣā¹
मनुषः
mánuṣaḥ
Vocativeमनुः
mánuḥ
मनुषौ / मनुषा¹
mánuṣau / mánuṣā¹
मनुषः
mánuṣaḥ
Accusativeमनुषम्
mánuṣam
मनुषौ / मनुषा¹
mánuṣau / mánuṣā¹
मनुषः
mánuṣaḥ
Instrumentalमनुषा
mánuṣā
मनुर्भ्याम्
mánurbhyām
मनुर्भिः
mánurbhiḥ
Dativeमनुषे
mánuṣe
मनुर्भ्याम्
mánurbhyām
मनुर्भ्यः
mánurbhyaḥ
Ablativeमनुषः
mánuṣaḥ
मनुर्भ्याम्
mánurbhyām
मनुर्भ्यः
mánurbhyaḥ
Genitiveमनुषः
mánuṣaḥ
मनुषोः
mánuṣoḥ
मनुषाम्
mánuṣām
Locativeमनुषि
mánuṣi
मनुषोः
mánuṣoḥ
मनुःषु
mánuḥṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:23:16