请输入您要查询的单词:

 

单词 मदिर
释义

मदिर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *m̥h₂d-h₂-ró-s, from *meh₂d- (to be wet). Cognate with Ancient Greek μᾰδᾰρός (madarós, wet).

Pronunciation

  • (Vedic) IPA(key): /mɐ.d̪i.ɾɐ́/
  • (Classical) IPA(key): /ˈmɐ.d̪i.ɾɐ/

Adjective

मदिर (madirá)

  1. intoxicating, exhilarating, gladdening, lovely
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.69.7:
      इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
      आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥
      indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām .
      ā vāmandhāṃsi madirāṇyagmannupa brahmāṇi śṛṇutaṃ havaṃ me .
      Drink of this meath, O Indra, thou, and Viṣṇu; drink ye your fill of Soma, Wonder-Workers.
      The sweet exhilarating juice hath reached you. Hear ye my prayers, give ear unto my calling.

Declension

Masculine a-stem declension of मदिर (madirá)
SingularDualPlural
Nominativeमदिरः
madiráḥ
मदिरौ
madiraú
मदिराः / मदिरासः¹
madirā́ḥ / madirā́saḥ¹
Vocativeमदिर
mádira
मदिरौ
mádirau
मदिराः / मदिरासः¹
mádirāḥ / mádirāsaḥ¹
Accusativeमदिरम्
madirám
मदिरौ
madiraú
मदिरान्
madirā́n
Instrumentalमदिरेण
madiréṇa
मदिराभ्याम्
madirā́bhyām
मदिरैः / मदिरेभिः¹
madiraíḥ / madirébhiḥ¹
Dativeमदिराय
madirā́ya
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Ablativeमदिरात्
madirā́t
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Genitiveमदिरस्य
madirásya
मदिरयोः
madiráyoḥ
मदिराणाम्
madirā́ṇām
Locativeमदिरे
madiré
मदिरयोः
madiráyoḥ
मदिरेषु
madiréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मदिरा (madirā́)
SingularDualPlural
Nominativeमदिरा
madirā́
मदिरे
madiré
मदिराः
madirā́ḥ
Vocativeमदिरे
mádire
मदिरे
mádire
मदिराः
mádirāḥ
Accusativeमदिराम्
madirā́m
मदिरे
madiré
मदिराः
madirā́ḥ
Instrumentalमदिरया / मदिरा¹
madiráyā / madirā́¹
मदिराभ्याम्
madirā́bhyām
मदिराभिः
madirā́bhiḥ
Dativeमदिरायै
madirā́yai
मदिराभ्याम्
madirā́bhyām
मदिराभ्यः
madirā́bhyaḥ
Ablativeमदिरायाः
madirā́yāḥ
मदिराभ्याम्
madirā́bhyām
मदिराभ्यः
madirā́bhyaḥ
Genitiveमदिरायाः
madirā́yāḥ
मदिरयोः
madiráyoḥ
मदिराणाम्
madirā́ṇām
Locativeमदिरायाम्
madirā́yām
मदिरयोः
madiráyoḥ
मदिरासु
madirā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मदिर (madirá)
SingularDualPlural
Nominativeमदिरम्
madirám
मदिरे
madiré
मदिराणि / मदिरा¹
madirā́ṇi / madirā́¹
Vocativeमदिर
mádira
मदिरे
mádire
मदिराणि / मदिरा¹
mádirāṇi / mádirā¹
Accusativeमदिरम्
madirám
मदिरे
madiré
मदिराणि / मदिरा¹
madirā́ṇi / madirā́¹
Instrumentalमदिरेण
madiréṇa
मदिराभ्याम्
madirā́bhyām
मदिरैः / मदिरेभिः¹
madiraíḥ / madirébhiḥ¹
Dativeमदिराय
madirā́ya
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Ablativeमदिरात्
madirā́t
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Genitiveमदिरस्य
madirásya
मदिरयोः
madiráyoḥ
मदिराणाम्
madirā́ṇām
Locativeमदिरे
madiré
मदिरयोः
madiráyoḥ
मदिरेषु
madiréṣu
Notes
  • ¹Vedic

Derived terms

  • मदिरा (madirā)

References

  • Monier Williams (1899) , मदिर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 778.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 15:18:15