请输入您要查询的单词:

 

单词 मण्डल
释义

मण्डल

Pali

Alternative forms

Noun

मण्डल n

  1. circle
  2. disc
  3. round platform
  4. circus ring
  5. round flat surface

Declension


Sanskrit

Alternative scripts

Etymology

A substrate word or from a Proto-Indo-European *melnd-, *mernd- (to turn).

Pronunciation

  • (Vedic) IPA(key): /mɐɳ.ɖɐ.lɐ/
  • (Classical) IPA(key): /ˈmɐɳ.ɖɐ.l̪ɐ/

Adjective

मण्डल (maṇḍala)

  1. circular, round

Declension

Masculine a-stem declension of मण्डल (maṇḍala)
SingularDualPlural
Nominativeमण्डलः
maṇḍalaḥ
मण्डलौ
maṇḍalau
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Vocativeमण्डल
maṇḍala
मण्डलौ
maṇḍalau
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Accusativeमण्डलम्
maṇḍalam
मण्डलौ
maṇḍalau
मण्डलान्
maṇḍalān
Instrumentalमण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dativeमण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablativeमण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitiveमण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locativeमण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मण्डला (maṇḍalā)
SingularDualPlural
Nominativeमण्डला
maṇḍalā
मण्डले
maṇḍale
मण्डलाः
maṇḍalāḥ
Vocativeमण्डले
maṇḍale
मण्डले
maṇḍale
मण्डलाः
maṇḍalāḥ
Accusativeमण्डलाम्
maṇḍalām
मण्डले
maṇḍale
मण्डलाः
maṇḍalāḥ
Instrumentalमण्डलया / मण्डला¹
maṇḍalayā / maṇḍalā¹
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलाभिः
maṇḍalābhiḥ
Dativeमण्डलायै
maṇḍalāyai
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलाभ्यः
maṇḍalābhyaḥ
Ablativeमण्डलायाः
maṇḍalāyāḥ
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलाभ्यः
maṇḍalābhyaḥ
Genitiveमण्डलायाः
maṇḍalāyāḥ
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locativeमण्डलायाम्
maṇḍalāyām
मण्डलयोः
maṇḍalayoḥ
मण्डलासु
maṇḍalāsu
Notes
  • ¹Vedic
Neuter a-stem declension of मण्डल (maṇḍala)
SingularDualPlural
Nominativeमण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Vocativeमण्डल
maṇḍala
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Accusativeमण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Instrumentalमण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dativeमण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablativeमण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitiveमण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locativeमण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic

Noun

मण्डल (maṇḍala) n

  1. (rarely m) disk (especially of the sun or moon)
  2. anything round (but in Hemādri's Caturvarga-cintāmaṇi also applied to anything triangular; compare मण्डलक (maṇḍalaka))
  3. circle (in instrumental: “in a circle”; also “the charmed circle of a conjuror”), globe, orb, ring, circumference, ball, wheel
  4. the path or orbit of a heavenly body
  5. a halo round the sun or moon
  6. a ball used for playing
  7. (surgery) circular bandage
  8. (also in plural) a sort of cutaneous eruption or leprosy with circular spot
  9. round mole or mark (caused by a finger-nail etc.) on the body
  10. circular array of troops
  11. a particular attitude in shooting
  12. district, arrondissement, territory, province, country (often at the end of modern names e.g. Coro-mandal coast)
  13. a surrounding district or neighbouring state, the circle of a king's near and distant neighbours (with whom he must maintain political and diplomatic relations ; 4 or 6 or 10 or even 12 such neighbouring princes are enumerated)
  14. a multitude, group, band, collection, whole body, society, company
  15. mandala (division of the book of the Rigveda)
  16. unguis odoratus, onycha
  17. a particular oblation or sacrifice

Declension

Neuter a-stem declension of मण्डल (maṇḍala)
SingularDualPlural
Nominativeमण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Vocativeमण्डल
maṇḍala
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Accusativeमण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Instrumentalमण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dativeमण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablativeमण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitiveमण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locativeमण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Kalasha: māṇḍal (coffin), māṇḍau
    • Kashmiri: manḍul (circle)
      Devanagari: मन्डुल
      Arabic: مانڈل
  • Prakrit: 𑀫𑀀𑀟𑀮 (mam̐ḍala), 𑀫𑀁𑀟𑀮𑀻 (maṃḍalī)
    • Central:
      • Shauraseni Prakrit:
        • Hindustani: mãḍal, mãḍlī
          Hindi: मंडल, मंडली
          Urdu: مَںڈَل, مَںڈلِی
        • Old Gujarati: मांदलिइं (māṃdaliiṃ)
        • Romani: mandal (village)
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: মাৰল (marol)
        • Oriya: ମଣ୍ଡଳ (môṇḍôḷô), ମୁଣ୍ଡୁଳା (muṇḍuḷa), ମୁଣ୍ଡୁଳୀ (muṇḍuḷi)
        • Bihari:
          • Maithili: maṛᵃrā, mā̃ṛᵊrɨ, maṛro
            Devanagari: मड़रा, माँड़रि, मड़्रो
            Tirhuta: 𑒧𑒛𑓃𑒩𑒰, 𑒧𑒰𑒿𑒛𑓃𑒩, 𑒧𑒛𑓃𑓂𑒩𑒽
    • Northern:
      • Khasa Prakrit:
        • Nepali: मडेउलि (maḍeuli)
    • Southern:
      • Elu Prakrit:
        • Dhivehi: މަޑުލު (maḍulu), މަޑުލަ (maḍula)
        • Sinhalese: මඩුල්ල (maḍulla), මැඩිල්ල (mæḍilla)
      • Maharashtra Prakrit:
        • Marathi: mãḍaḷ, mā̃ḍaḷ
          Devanagari: मंडळ (maṇḍaḷ), मांडळ (māṇḍaḷ)
          Modi: 𑘦𑘽𑘚𑘯 (maṇḍaḷ), 𑘦𑘰𑘽𑘚𑘯 (māṇḍaḷ)
    • Western:
      • Paisaci Prakrit:
        • Punjabi: maṇḍal (circle, orb), maṇḍlī (assembly)
          Gurmukhi: ਮੰਡਲ, ਮੰਡਲੀ
          Shahmukhi: مَݨڈَل, مَݨڈلِی
          • Lahnda: منلا (mannlā, lid of a churn)
  • Bengali: মণ্ডল (mônḍôl)
  • Hindi: मंडल (maṇḍal)
  • Punjabi: ਮੰਡਲ (maṇḍal)
  • Tamil: மண்டலம் (maṇṭalam)

Noun

मण्डल (maṇḍala) m

  1. dog
  2. a kind of snake
  3. Tinospora cordifolia (syns. Chasmanthera cordifolia, Cocculus cordifolius)

Declension

Masculine a-stem declension of मण्डल (maṇḍala)
SingularDualPlural
Nominativeमण्डलः
maṇḍalaḥ
मण्डलौ
maṇḍalau
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Vocativeमण्डल
maṇḍala
मण्डलौ
maṇḍalau
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Accusativeमण्डलम्
maṇḍalam
मण्डलौ
maṇḍalau
मण्डलान्
maṇḍalān
Instrumentalमण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dativeमण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablativeमण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitiveमण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locativeमण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic

References

  • Turner, Ralph Lilley (1969–1985), mandala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 559
  • Monier Williams (1899), मण्डल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0775.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 20:40:26