请输入您要查询的单词:

 

单词 मणिबन्ध
释义

मणिबन्ध

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /mə.ɳɪ.bənd̪ʱ/, [mə.ɳɪ.bə̃n̪d̪ʱ]

Noun

मणिबन्ध (maṇibandh) m

  1. Alternative spelling of मणिबंध (maṇibandh)

Declension


Sanskrit

Alternative scripts

Etymology

From मणि (maṇí, jewel) + बन्ध (bandhá, fastening, binding).

Pronunciation

  • (Vedic) IPA(key): /mɐ.ɳi.bɐn.dʱɐ/
  • (Classical) IPA(key): /mɐ.ɳiˈbɐn̪.d̪ʱɐ/

Noun

मणिबन्ध (maṇibandha) m

  1. the wrist
    Synonyms: see Thesaurus:मणिबन्ध
  2. the fastening or putting on of jewel

Declension

Masculine a-stem declension of मणिबन्ध (maṇibandha)
SingularDualPlural
Nominativeमणिबन्धः
maṇibandhaḥ
मणिबन्धौ
maṇibandhau
मणिबन्धाः / मणिबन्धासः¹
maṇibandhāḥ / maṇibandhāsaḥ¹
Vocativeमणिबन्ध
maṇibandha
मणिबन्धौ
maṇibandhau
मणिबन्धाः / मणिबन्धासः¹
maṇibandhāḥ / maṇibandhāsaḥ¹
Accusativeमणिबन्धम्
maṇibandham
मणिबन्धौ
maṇibandhau
मणिबन्धान्
maṇibandhān
Instrumentalमणिबन्धेन
maṇibandhena
मणिबन्धाभ्याम्
maṇibandhābhyām
मणिबन्धैः / मणिबन्धेभिः¹
maṇibandhaiḥ / maṇibandhebhiḥ¹
Dativeमणिबन्धाय
maṇibandhāya
मणिबन्धाभ्याम्
maṇibandhābhyām
मणिबन्धेभ्यः
maṇibandhebhyaḥ
Ablativeमणिबन्धात्
maṇibandhāt
मणिबन्धाभ्याम्
maṇibandhābhyām
मणिबन्धेभ्यः
maṇibandhebhyaḥ
Genitiveमणिबन्धस्य
maṇibandhasya
मणिबन्धयोः
maṇibandhayoḥ
मणिबन्धानाम्
maṇibandhānām
Locativeमणिबन्धे
maṇibandhe
मणिबन्धयोः
maṇibandhayoḥ
मणिबन्धेषु
maṇibandheṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: मणिबंध (maṇibandh) (learned)

Further reading

  • Monier Williams (1899), मणिबन्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 775, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 7:50:07