请输入您要查询的单词:

 

单词 मङ्गलवार
释义

मङ्गलवार

Hindi

Noun

मङ्गलवार (maṅgalvār) m

  1. alternative spelling of मंगलवार (maṅgalvār)

Sanskrit

Etymology

Compound of मङ्गल (maṅgala, "Mars") + वार (vāra, "day").

Noun

मङ्गलवार (maṅgalavāra) m

  1. Tuesday

Declension

Masculine a-stem declension of मङ्गलवार (maṅgalavāra)
SingularDualPlural
Nominativeमङ्गलवारः
maṅgalavāraḥ
मङ्गलवारौ
maṅgalavārau
मङ्गलवाराः / मङ्गलवारासः¹
maṅgalavārāḥ / maṅgalavārāsaḥ¹
Vocativeमङ्गलवार
maṅgalavāra
मङ्गलवारौ
maṅgalavārau
मङ्गलवाराः / मङ्गलवारासः¹
maṅgalavārāḥ / maṅgalavārāsaḥ¹
Accusativeमङ्गलवारम्
maṅgalavāram
मङ्गलवारौ
maṅgalavārau
मङ्गलवारान्
maṅgalavārān
Instrumentalमङ्गलवारेण
maṅgalavāreṇa
मङ्गलवाराभ्याम्
maṅgalavārābhyām
मङ्गलवारैः / मङ्गलवारेभिः¹
maṅgalavāraiḥ / maṅgalavārebhiḥ¹
Dativeमङ्गलवाराय
maṅgalavārāya
मङ्गलवाराभ्याम्
maṅgalavārābhyām
मङ्गलवारेभ्यः
maṅgalavārebhyaḥ
Ablativeमङ्गलवारात्
maṅgalavārāt
मङ्गलवाराभ्याम्
maṅgalavārābhyām
मङ्गलवारेभ्यः
maṅgalavārebhyaḥ
Genitiveमङ्गलवारस्य
maṅgalavārasya
मङ्गलवारयोः
maṅgalavārayoḥ
मङ्गलवाराणाम्
maṅgalavārāṇām
Locativeमङ्गलवारे
maṅgalavāre
मङ्गलवारयोः
maṅgalavārayoḥ
मङ्गलवारेषु
maṅgalavāreṣu
Notes
  • ¹Vedic

Descendants

  • Gujarati: મંગળવાર (maṅgaḷvār)
  • Hindi: मंगलवार (maṅgalvār)
  • Marathi: मंगळवार (maṅgaḷvār)

See also

  • (days of the week) रविवार (ravivāra), सोमवार (somavāra), मङ्गलवार (maṅgalavāra) / भौमवार (bhaumavāra), बुधवार (budhavāra) / सौम्यवार (saumyavāra), गुरुवार (guruvāra) / बृहस्पतिवार (bṛhaspativāra), शुक्रवार (śukravāra) / भृगुवार (bhṛguvāra), शनिवार (śanivāra) (Category: sa:Days of the week)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 12:05:17