请输入您要查询的单词:

 

单词 भ्रंश
释义

भ्रंश

Sanskrit

Alternative forms

Etymology

From the root भ्रंश् (bhraṃś), from Proto-Indo-European *bʰrenḱ- (to deviate, corrupt). Cognate with Old Irish bréc (lie).

Pronunciation

  • (Vedic) IPA(key): /bʱɽɐ̃.ɕɐ́/
  • (Classical) IPA(key): /ˈbʱɽɐ̃.ɕɐ/

Noun

भ्रंश (bhraṃśá) m

  1. deviation, aberration
  2. decay, decline, ruin
    Synonym: क्षय (kṣayá)
  3. slip of tongue

Declension

Masculine a-stem declension of भ्रंश (bhraṃśá)
SingularDualPlural
Nominativeभ्रंशः
bhraṃśáḥ
भ्रंशौ
bhraṃśaú
भ्रंशाः / भ्रंशासः¹
bhraṃśā́ḥ / bhraṃśā́saḥ¹
Vocativeभ्रंश
bhráṃśa
भ्रंशौ
bhráṃśau
भ्रंशाः / भ्रंशासः¹
bhráṃśāḥ / bhráṃśāsaḥ¹
Accusativeभ्रंशम्
bhraṃśám
भ्रंशौ
bhraṃśaú
भ्रंशान्
bhraṃśā́n
Instrumentalभ्रंशेन
bhraṃśéna
भ्रंशाभ्याम्
bhraṃśā́bhyām
भ्रंशैः / भ्रंशेभिः¹
bhraṃśaíḥ / bhraṃśébhiḥ¹
Dativeभ्रंशाय
bhraṃśā́ya
भ्रंशाभ्याम्
bhraṃśā́bhyām
भ्रंशेभ्यः
bhraṃśébhyaḥ
Ablativeभ्रंशात्
bhraṃśā́t
भ्रंशाभ्याम्
bhraṃśā́bhyām
भ्रंशेभ्यः
bhraṃśébhyaḥ
Genitiveभ्रंशस्य
bhraṃśásya
भ्रंशयोः
bhraṃśáyoḥ
भ्रंशानाम्
bhraṃśā́nām
Locativeभ्रंशे
bhraṃśé
भ्रंशयोः
bhraṃśáyoḥ
भ्रंशेषु
bhraṃśéṣu
Notes
  • ¹Vedic

Derived terms

  • अपभ्रंश (apabhraṃśá, the group of Middle Indo-Aryan dialects that deviated from Sanskrit)
  • भ्रंशते (bhraṃśate, deviates, corrodes)
  • भ्रष्ट (bhraṣṭa, polluted)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 14:50:34