请输入您要查询的单词:

 

单词 भोजन
释义

भोजन

See also: भाजन and भेजना

Hindi

Etymology

Borrowed from Sanskrit भोजन (bhójana).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱoː.d͡ʒən/, [bʱoː.d͡ʒə̃n̪]

Noun

भोजन (bhojan) m

  1. (formal) food
    Synonym: खाना (khānā)

Declension

References

  • McGregor, Ronald Stuart (1993), भोजन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Pali

Alternative forms

Noun

भोजन n

  1. Devanagari script form of bhojana (“meal”)

Declension


Sanskrit

Alternative scripts

Etymology

From the root भुज् (bhuj) + -अन (-ana), from Proto-Indo-European *bʰewg- (to enjoy).

Pronunciation

  • (Vedic) IPA(key): /bʱɐ́w.d͡ʑɐ.nɐ/
  • (Classical) IPA(key): /ˈbʱoː.d͡ʑɐ.n̪ɐ/

Noun

भोजन (bhójana) n

  1. the act of enjoying, using
  2. the act of eating
  3. a meal, food
  4. anything enjoyed or used, property, possession
  5. enjoyment, any object of enjoyment or the pleasure caused by it
  6. the act of giving to eat, feeding
  7. dressing food, cooking

Declension

Neuter a-stem declension of भोजन (bhójana)
SingularDualPlural
Nominativeभोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Vocativeभोजन
bhójana
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Accusativeभोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Instrumentalभोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dativeभोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablativeभोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitiveभोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locativeभोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Adjective

भोजन (bhójana)

  1. feeding, giving to eat (said of Shiva)
  2. voracious

Declension

Masculine a-stem declension of भोजन (bhójana)
SingularDualPlural
Nominativeभोजनः
bhójanaḥ
भोजनौ
bhójanau
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Vocativeभोजन
bhójana
भोजनौ
bhójanau
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Accusativeभोजनम्
bhójanam
भोजनौ
bhójanau
भोजनान्
bhójanān
Instrumentalभोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dativeभोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablativeभोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitiveभोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locativeभोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भोजनी (bhójanī)
SingularDualPlural
Nominativeभोजनी
bhójanī
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजन्यः / भोजनीः¹
bhójanyaḥ / bhójanīḥ¹
Vocativeभोजनि
bhójani
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजन्यः / भोजनीः¹
bhójanyaḥ / bhójanīḥ¹
Accusativeभोजनीम्
bhójanīm
भोजन्यौ / भोजनी¹
bhójanyau / bhójanī¹
भोजनीः
bhójanīḥ
Instrumentalभोजन्या
bhójanyā
भोजनीभ्याम्
bhójanībhyām
भोजनीभिः
bhójanībhiḥ
Dativeभोजन्यै
bhójanyai
भोजनीभ्याम्
bhójanībhyām
भोजनीभ्यः
bhójanībhyaḥ
Ablativeभोजन्याः
bhójanyāḥ
भोजनीभ्याम्
bhójanībhyām
भोजनीभ्यः
bhójanībhyaḥ
Genitiveभोजन्याः
bhójanyāḥ
भोजन्योः
bhójanyoḥ
भोजनीनाम्
bhójanīnām
Locativeभोजन्याम्
bhójanyām
भोजन्योः
bhójanyoḥ
भोजनीषु
bhójanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भोजन (bhójana)
SingularDualPlural
Nominativeभोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Vocativeभोजन
bhójana
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Accusativeभोजनम्
bhójanam
भोजने
bhójane
भोजनानि / भोजना¹
bhójanāni / bhójanā¹
Instrumentalभोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dativeभोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablativeभोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitiveभोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locativeभोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Proper noun

भोजन (bhójana) m

  1. name of a mountain

Declension

Masculine a-stem declension of भोजन (bhójana)
SingularDualPlural
Nominativeभोजनः
bhójanaḥ
भोजनौ
bhójanau
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Vocativeभोजन
bhójana
भोजनौ
bhójanau
भोजनाः / भोजनासः¹
bhójanāḥ / bhójanāsaḥ¹
Accusativeभोजनम्
bhójanam
भोजनौ
bhójanau
भोजनान्
bhójanān
Instrumentalभोजनेन
bhójanena
भोजनाभ्याम्
bhójanābhyām
भोजनैः / भोजनेभिः¹
bhójanaiḥ / bhójanebhiḥ¹
Dativeभोजनाय
bhójanāya
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Ablativeभोजनात्
bhójanāt
भोजनाभ्याम्
bhójanābhyām
भोजनेभ्यः
bhójanebhyaḥ
Genitiveभोजनस्य
bhójanasya
भोजनयोः
bhójanayoḥ
भोजनानाम्
bhójanānām
Locativeभोजने
bhójane
भोजनयोः
bhójanayoḥ
भोजनेषु
bhójaneṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀪𑁄𑀅𑀡 (bhoaṇa)
    • Kannada: ಬೋನ (bōna)
    • Tamil: போனகம் (pōṉakam); போனம் (pōṉam)
    • Telugu: బోనము (bōnamu)
    • Tulu: ಬೋನ (bōna)
  • Pali: bhojana
  • Hindi: भोजन (bhojan)
  • Kannada: ಭೋಜನ (bhōjana)
  • Tamil: போசனம் (pōcaṉam), போஜனம் (pōjaṉam)
  • Telugu: భోజనము (bhōjanamu)

References

  • Monier Williams (1899), भोजन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 768.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:24:48