请输入您要查询的单词:

 

单词 भोग्य
释义

भोग्य

Sanskrit

Etymology

From Proto-Indo-European *bʰewg- (to enjoy, benefit).

Pronunciation

  • (Vedic) IPA(key): /bʱɐwɡ.jɐ́/
  • (Classical) IPA(key): /ˈbʱoːɡ.jɐ/

Adjective

भोग्य (bhógya)

  1. fit to be enjoyed, fit to be used; useful, profitable
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of भोग्य (bhógya)
SingularDualPlural
Nominativeभोग्यः
bhógyaḥ
भोग्यौ
bhógyau
भोग्याः / भोग्यासः¹
bhógyāḥ / bhógyāsaḥ¹
Vocativeभोग्य
bhógya
भोग्यौ
bhógyau
भोग्याः / भोग्यासः¹
bhógyāḥ / bhógyāsaḥ¹
Accusativeभोग्यम्
bhógyam
भोग्यौ
bhógyau
भोग्यान्
bhógyān
Instrumentalभोग्येन
bhógyena
भोग्याभ्याम्
bhógyābhyām
भोग्यैः / भोग्येभिः¹
bhógyaiḥ / bhógyebhiḥ¹
Dativeभोग्याय
bhógyāya
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Ablativeभोग्यात्
bhógyāt
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Genitiveभोग्यस्य
bhógyasya
भोग्ययोः
bhógyayoḥ
भोग्यानाम्
bhógyānām
Locativeभोग्ये
bhógye
भोग्ययोः
bhógyayoḥ
भोग्येषु
bhógyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भोग्या (bhógyā)
SingularDualPlural
Nominativeभोग्या
bhógyā
भोग्ये
bhógye
भोग्याः
bhógyāḥ
Vocativeभोग्ये
bhógye
भोग्ये
bhógye
भोग्याः
bhógyāḥ
Accusativeभोग्याम्
bhógyām
भोग्ये
bhógye
भोग्याः
bhógyāḥ
Instrumentalभोग्यया / भोग्या¹
bhógyayā / bhógyā¹
भोग्याभ्याम्
bhógyābhyām
भोग्याभिः
bhógyābhiḥ
Dativeभोग्यायै
bhógyāyai
भोग्याभ्याम्
bhógyābhyām
भोग्याभ्यः
bhógyābhyaḥ
Ablativeभोग्यायाः
bhógyāyāḥ
भोग्याभ्याम्
bhógyābhyām
भोग्याभ्यः
bhógyābhyaḥ
Genitiveभोग्यायाः
bhógyāyāḥ
भोग्ययोः
bhógyayoḥ
भोग्यानाम्
bhógyānām
Locativeभोग्यायाम्
bhógyāyām
भोग्ययोः
bhógyayoḥ
भोग्यासु
bhógyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of भोग्य (bhógya)
SingularDualPlural
Nominativeभोग्यम्
bhógyam
भोग्ये
bhógye
भोग्यानि / भोग्या¹
bhógyāni / bhógyā¹
Vocativeभोग्य
bhógya
भोग्ये
bhógye
भोग्यानि / भोग्या¹
bhógyāni / bhógyā¹
Accusativeभोग्यम्
bhógyam
भोग्ये
bhógye
भोग्यानि / भोग्या¹
bhógyāni / bhógyā¹
Instrumentalभोग्येन
bhógyena
भोग्याभ्याम्
bhógyābhyām
भोग्यैः / भोग्येभिः¹
bhógyaiḥ / bhógyebhiḥ¹
Dativeभोग्याय
bhógyāya
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Ablativeभोग्यात्
bhógyāt
भोग्याभ्याम्
bhógyābhyām
भोग्येभ्यः
bhógyebhyaḥ
Genitiveभोग्यस्य
bhógyasya
भोग्ययोः
bhógyayoḥ
भोग्यानाम्
bhógyānām
Locativeभोग्ये
bhógye
भोग्ययोः
bhógyayoḥ
भोग्येषु
bhógyeṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀪𑁄𑀕𑁆𑀕 (bhogga)
  • Pali: bhogga
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:58:44