请输入您要查询的单词:

 

单词 भोगवस्तु
释义

भोगवस्तु

Hindi

Etymology

Learned borrowing from Sanskrit भोगवस्तु (bhogavastu); synchronically analysable as भोग (bhog) + वस्तु (vastu).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱoːɡ.ʋəs.t̪uː/, [bʱoːɡ.ʋəs̪.t̪uː]

Noun

भोगवस्तु (bhogvastu) f

  1. (rare, formal) an object of enjoyment

Declension

Further reading

  • Syamasundara Dasa (1965–1975) , भोगवस्तु”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From भोग (bhogá, enjoyment) + वस्तु (vástu, thing, object)

Pronunciation

  • (Vedic) IPA(key): /bʱɐw.ɡɐ.ʋɐs̪.t̪u/
  • (Classical) IPA(key): /bʱoː.ɡɐˈʋɐs̪.t̪u/

Noun

भोगवस्तु (bhogavastu) n

  1. an object of enjoyment

Declension

Neuter u-stem declension of भोगवस्तु (bhogavastu)
SingularDualPlural
Nominativeभोगवस्तु
bhogavastu
भोगवस्तुनी
bhogavastunī
भोगवस्तू / भोगवस्तु / भोगवस्तूनि¹
bhogavastū / bhogavastu / bhogavastūni¹
Vocativeभोगवस्तु / भोगवस्तो
bhogavastu / bhogavasto
भोगवस्तुनी
bhogavastunī
भोगवस्तू / भोगवस्तु / भोगवस्तूनि¹
bhogavastū / bhogavastu / bhogavastūni¹
Accusativeभोगवस्तु
bhogavastu
भोगवस्तुनी
bhogavastunī
भोगवस्तू / भोगवस्तु / भोगवस्तूनि¹
bhogavastū / bhogavastu / bhogavastūni¹
Instrumentalभोगवस्तुना / भोगवस्त्वा²
bhogavastunā / bhogavastvā²
भोगवस्तुभ्याम्
bhogavastubhyām
भोगवस्तुभिः
bhogavastubhiḥ
Dativeभोगवस्तवे / भोगवस्त्वे³
bhogavastave / bhogavastve³
भोगवस्तुभ्याम्
bhogavastubhyām
भोगवस्तुभ्यः
bhogavastubhyaḥ
Ablativeभोगवस्तोः / भोगवस्तुनः¹ / भोगवस्त्वः³
bhogavastoḥ / bhogavastunaḥ¹ / bhogavastvaḥ³
भोगवस्तुभ्याम्
bhogavastubhyām
भोगवस्तुभ्यः
bhogavastubhyaḥ
Genitiveभोगवस्तोः / भोगवस्तुनः¹ / भोगवस्त्वः³
bhogavastoḥ / bhogavastunaḥ¹ / bhogavastvaḥ³
भोगवस्तुनोः
bhogavastunoḥ
भोगवस्तूनाम्
bhogavastūnām
Locativeभोगवस्तुनि¹
bhogavastuni¹
भोगवस्तुनोः
bhogavastunoḥ
भोगवस्तुषु
bhogavastuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Hindi: भोगवस्तु (bhogvastu) (learned)

Further reading

  • Monier Williams (1899) , भोगवस्तु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 767, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 9:26:51