请输入您要查询的单词:

 

单词 भैषज्य
释义

भैषज्य

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of भिषज् (bhiṣaj) with a -य (-ya) extension, from Proto-Indo-Iranian *bʰišáȷ́.

Pronunciation

  • (Vedic) IPA(key): /bʱɑ́ːj.ʂɐd͡ʑ.jɐ/
  • (Classical) IPA(key): /bʱɑjˈʂɐd͡ʑ.jɐ/

Noun

भैषज्य (bhaíṣajya) n

  1. curativeness, healing efficacy, ability to cure diseases
  2. any remedy, drug or medicine
    • c. 700 BCE, Śatapatha Brāhmaṇa

Declension

Neuter a-stem declension of भैषज्य (bhaíṣajya)
SingularDualPlural
Nominativeभैषज्यम्
bhaíṣajyam
भैषज्ये
bhaíṣajye
भैषज्यानि / भैषज्या¹
bhaíṣajyāni / bhaíṣajyā¹
Vocativeभैषज्य
bhaíṣajya
भैषज्ये
bhaíṣajye
भैषज्यानि / भैषज्या¹
bhaíṣajyāni / bhaíṣajyā¹
Accusativeभैषज्यम्
bhaíṣajyam
भैषज्ये
bhaíṣajye
भैषज्यानि / भैषज्या¹
bhaíṣajyāni / bhaíṣajyā¹
Instrumentalभैषज्येन
bhaíṣajyena
भैषज्याभ्याम्
bhaíṣajyābhyām
भैषज्यैः / भैषज्येभिः¹
bhaíṣajyaiḥ / bhaíṣajyebhiḥ¹
Dativeभैषज्याय
bhaíṣajyāya
भैषज्याभ्याम्
bhaíṣajyābhyām
भैषज्येभ्यः
bhaíṣajyebhyaḥ
Ablativeभैषज्यात्
bhaíṣajyāt
भैषज्याभ्याम्
bhaíṣajyābhyām
भैषज्येभ्यः
bhaíṣajyebhyaḥ
Genitiveभैषज्यस्य
bhaíṣajyasya
भैषज्ययोः
bhaíṣajyayoḥ
भैषज्यानाम्
bhaíṣajyānām
Locativeभैषज्ये
bhaíṣajye
भैषज्ययोः
bhaíṣajyayoḥ
भैषज्येषु
bhaíṣajyeṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀪𑁂𑀲𑀚𑁆𑀚 (bhesajja)
  • Pali: bhesajja
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:51:13