请输入您要查询的单词:

 

单词 भेषज
释义

भेषज

Hindi

Etymology

Borrowed from Sanskrit भेषज (bheṣaja).

Pronunciation

  • IPA(key): /bʱeː.ʃəd͡ʒ/

Noun

भेषज (bheṣaj) m

  1. (medicine) a pharmaceutical, a medicine
    Synonyms: औषध (auṣadh), दवा (davā), दवाई (davāī)

Declension

Declension of भेषज
SingularPlural
Directभेषज (bheṣaj)भेषज (bheṣaj)
Obliqueभेषज (bheṣaj)भेषजों (bheṣjõ)
Vocativeभेषज (bheṣaj)भेषजो (bheṣjo)

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰayṣaȷ́ás, from Proto-Indo-Iranian *bʰayšaĵás (healing, curative). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬀 (baēšaza, curative).

Pronunciation

  • (Vedic) IPA(key): /bʱɐj.ʂɐ.d͡ʑɐ́/
  • (Classical) IPA(key): /ˈbʱeː.ʂɐ.d͡ʑɐ/

Adjective

भेषज (bheṣajá) (Vedic bhaiṣajá)

  1. curative, healing (RV., AV., AitBr.)

Declension

Masculine a-stem declension of भेषज
Nom. sg.भेषजः (bheṣajaḥ)
Gen. sg.भेषजस्य (bheṣajasya)
SingularDualPlural
Nominativeभेषजः (bheṣajaḥ)भेषजौ (bheṣajau)भेषजाः (bheṣajāḥ)
Vocativeभेषज (bheṣaja)भेषजौ (bheṣajau)भेषजाः (bheṣajāḥ)
Accusativeभेषजम् (bheṣajam)भेषजौ (bheṣajau)भेषजान् (bheṣajān)
Instrumentalभेषजेन (bheṣajena)भेषजाभ्याम् (bheṣajābhyām)भेषजैः (bheṣajaiḥ)
Dativeभेषजाय (bheṣajāya)भेषजाभ्याम् (bheṣajābhyām)भेषजेभ्यः (bheṣajebhyaḥ)
Ablativeभेषजात् (bheṣajāt)भेषजाभ्याम् (bheṣajābhyām)भेषजेभ्यः (bheṣajebhyaḥ)
Genitiveभेषजस्य (bheṣajasya)भेषजयोः (bheṣajayoḥ)भेषजानाम् (bheṣajānām)
Locativeभेषजे (bheṣaje)भेषजयोः (bheṣajayoḥ)भेषजेषु (bheṣajeṣu)
Feminine ī-stem declension of भेषज
Nom. sg.भेषजी (bheṣajī)
Gen. sg.भेषज्याः (bheṣajyāḥ)
SingularDualPlural
Nominativeभेषजी (bheṣajī)भेषज्यौ (bheṣajyau)भेषज्यः (bheṣajyaḥ)
Vocativeभेषजि (bheṣaji)भेषज्यौ (bheṣajyau)भेषज्यः (bheṣajyaḥ)
Accusativeभेषजीम् (bheṣajīm)भेषज्यौ (bheṣajyau)भेषजीः (bheṣajīḥ)
Instrumentalभेषज्या (bheṣajyā)भेषजीभ्याम् (bheṣajībhyām)भेषजीभिः (bheṣajībhiḥ)
Dativeभेषज्यै (bheṣajyai)भेषजीभ्याम् (bheṣajībhyām)भेषजीभ्यः (bheṣajībhyaḥ)
Ablativeभेषज्याः (bheṣajyāḥ)भेषजीभ्याम् (bheṣajībhyām)भेषजीभ्यः (bheṣajībhyaḥ)
Genitiveभेषज्याः (bheṣajyāḥ)भेषज्योः (bheṣajyoḥ)भेषजीनाम् (bheṣajīnām)
Locativeभेषज्याम् (bheṣajyām)भेषज्योः (bheṣajyoḥ)भेषजीषु (bheṣajīṣu)
Neuter a-stem declension of भेषज
Nom. sg.भेषजम् (bheṣajam)
Gen. sg.भेषजस्य (bheṣajasya)
SingularDualPlural
Nominativeभेषजम् (bheṣajam)भेषजे (bheṣaje)भेषजानि (bheṣajāni)
Vocativeभेषज (bheṣaja)भेषजे (bheṣaje)भेषजानि (bheṣajāni)
Accusativeभेषजम् (bheṣajam)भेषजे (bheṣaje)भेषजानि (bheṣajāni)
Instrumentalभेषजेन (bheṣajena)भेषजाभ्याम् (bheṣajābhyām)भेषजैः (bheṣajaiḥ)
Dativeभेषजाय (bheṣajāya)भेषजाभ्याम् (bheṣajābhyām)भेषजेभ्यः (bheṣajebhyaḥ)
Ablativeभेषजात् (bheṣajāt)भेषजाभ्याम् (bheṣajābhyām)भेषजेभ्यः (bheṣajebhyaḥ)
Genitiveभेषजस्य (bheṣajasya)भेषजयोः (bheṣajayoḥ)भेषजानाम् (bheṣajānām)
Locativeभेषजे (bheṣaje)भेषजयोः (bheṣajayoḥ)भेषजेषु (bheṣajeṣu)

Noun

भेषज (bheṣajá) n (Vedic bhaiṣajá)

  1. medicine, remedy, drug (RV., etc.)
  2. healing magic, particularly from the Atharvaveda (ŚrS.)
  3. water (Naigh.)
  4. Nigella sativa (W.)

Declension

Neuter a-stem declension of भेषज (bheṣajá)
SingularDualPlural
Nominativeभेषजम्
bheṣajám
भेषजे
bheṣajé
भेषजानि / भेषजा¹
bheṣajā́ni / bheṣajā́¹
Vocativeभेषज
bhéṣaja
भेषजे
bhéṣaje
भेषजानि / भेषजा¹
bhéṣajāni / bhéṣajā¹
Accusativeभेषजम्
bheṣajám
भेषजे
bheṣajé
भेषजानि / भेषजा¹
bheṣajā́ni / bheṣajā́¹
Instrumentalभेषजेन
bheṣajéna
भेषजाभ्याम्
bheṣajā́bhyām
भेषजैः / भेषजेभिः¹
bheṣajaíḥ / bheṣajébhiḥ¹
Dativeभेषजाय
bheṣajā́ya
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Ablativeभेषजात्
bheṣajā́t
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Genitiveभेषजस्य
bheṣajásya
भेषजयोः
bheṣajáyoḥ
भेषजानाम्
bheṣajā́nām
Locativeभेषजे
bheṣajé
भेषजयोः
bheṣajáyoḥ
भेषजेषु
bheṣajéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), भेषज”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0766.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 6:43:19