请输入您要查询的单词:

 

单词 भृष्टि
释义

भृष्टि

Sanskrit

Etymology 1

From Proto-Indo-Aryan *bʰr̥ṣṭíṣ, from Proto-Indo-Iranian *bʰr̥štíš, from Proto-Indo-European *bʰr̥s-tí-s, from *bʰers- (top, tip, point). Cognate with Avestan 𐬬𐬊𐬎𐬭𐬎-𐬠𐬀𐬭𐬆𐬱𐬙- (vouru-barəšt-, northwest side of the earth), Latin fastīgium, Proto-Germanic *burstiz (whence English bristle).

Pronunciation

  • (Vedic) IPA(key): /bʱr̩ʂ.ʈí/
  • (Classical) IPA(key): /ˈbʱr̩ʂ.ʈi/

Noun

भृष्टि (bhṛṣṭí) f

  1. spike, point, top, corner, edge (RV., AV., GṛS.)
    सहस्रभृष्टि (sahásra-bhṛṣṭi)thousand-pointed
    क्षुरभृष्टि (kṣurá-bhṛṣṭi)furnished with sharp angles
  2. deserted cottage or garden (L.)

Declension

Feminine i-stem declension of भृष्टि (bhṛṣṭí)
SingularDualPlural
Nominativeभृष्टिः
bhṛṣṭíḥ
भृष्टी
bhṛṣṭī́
भृष्टयः
bhṛṣṭáyaḥ
Vocativeभृष्टे
bhṛ́ṣṭe
भृष्टी
bhṛ́ṣṭī
भृष्टयः
bhṛ́ṣṭayaḥ
Accusativeभृष्टिम्
bhṛṣṭím
भृष्टी
bhṛṣṭī́
भृष्टीः
bhṛṣṭī́ḥ
Instrumentalभृष्ट्या
bhṛṣṭyā̀
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभिः
bhṛṣṭíbhiḥ
Dativeभृष्टये / भृष्ट्ये¹ / भृष्ट्यै²
bhṛṣṭáye / bhṛṣṭyè¹ / bhṛṣṭyaì²
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Ablativeभृष्टेः / भृष्ट्याः²
bhṛṣṭéḥ / bhṛṣṭyā̀ḥ²
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Genitiveभृष्टेः / भृष्ट्याः²
bhṛṣṭéḥ / bhṛṣṭyā̀ḥ²
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टीनाम्
bhṛṣṭīnā́m
Locativeभृष्टौ / भृष्ट्याम्²
bhṛṣṭaú / bhṛṣṭyā̀m²
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टिषु
bhṛṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Etymology 2

From the root भ्रज्ज् (bhrajj, to fry, roast). Related to भृज्जति (bhṛjjáti).

Noun

भृष्टि (bhṛṣṭí) f

  1. the act of frying or boiling or roasting (L.)

Declension

Feminine i-stem declension of भृष्टि (bhṛṣṭí)
SingularDualPlural
Nominativeभृष्टिः
bhṛṣṭíḥ
भृष्टी
bhṛṣṭī́
भृष्टयः
bhṛṣṭáyaḥ
Vocativeभृष्टे
bhṛ́ṣṭe
भृष्टी
bhṛ́ṣṭī
भृष्टयः
bhṛ́ṣṭayaḥ
Accusativeभृष्टिम्
bhṛṣṭím
भृष्टी
bhṛṣṭī́
भृष्टीः
bhṛṣṭī́ḥ
Instrumentalभृष्ट्या
bhṛṣṭyā̀
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभिः
bhṛṣṭíbhiḥ
Dativeभृष्टये / भृष्ट्ये¹ / भृष्ट्यै²
bhṛṣṭáye / bhṛṣṭyè¹ / bhṛṣṭyaì²
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Ablativeभृष्टेः / भृष्ट्याः²
bhṛṣṭéḥ / bhṛṣṭyā̀ḥ²
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Genitiveभृष्टेः / भृष्ट्याः²
bhṛṣṭéḥ / bhṛṣṭyā̀ḥ²
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टीनाम्
bhṛṣṭīnā́m
Locativeभृष्टौ / भृष्ट्याम्²
bhṛṣṭaú / bhṛṣṭyā̀m²
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टिषु
bhṛṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  • Monier Williams (1899), भृष्टि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 766.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 1:33:06