请输入您要查询的单词:

 

单词 भूषण
释义

भूषण

See also: भाषण and भीषण

Sanskrit

Etymology

From the root भूष् (bhūṣ, to adorn, embellish)

Pronunciation

  • (Vedic) IPA(key): /bʱuː.ʂɐ́.ɳɐ/
  • (Classical) IPA(key): /ˈbʱuː.ʂɐ.ɳɐ/

Adjective

भूषण (bhūṣaṇa)

  1. decorating, ornating, embellishing

Declension

Masculine a-stem declension of भूषण
Nom. sg.भूष्णः (bhūṣṇaḥ)
Gen. sg.भूष्णस्य (bhūṣṇasya)
SingularDualPlural
Nominativeभूष्णः (bhūṣṇaḥ)भूष्णौ (bhūṣṇau)भूष्णाः (bhūṣṇāḥ)
Vocativeभूष्ण (bhūṣṇa)भूष्णौ (bhūṣṇau)भूष्णाः (bhūṣṇāḥ)
Accusativeभूष्णम् (bhūṣṇam)भूष्णौ (bhūṣṇau)भूष्णान् (bhūṣṇān)
Instrumentalभूष्णेन (bhūṣṇena)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णैः (bhūṣṇaiḥ)
Dativeभूष्णाय (bhūṣṇāya)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णेभ्यः (bhūṣṇebhyaḥ)
Ablativeभूष्णात् (bhūṣṇāt)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णेभ्यः (bhūṣṇebhyaḥ)
Genitiveभूष्णस्य (bhūṣṇasya)भूष्णयोः (bhūṣṇayoḥ)भूष्णानाम् (bhūṣṇānām)
Locativeभूष्णे (bhūṣṇe)भूष्णयोः (bhūṣṇayoḥ)भूष्णेषु (bhūṣṇeṣu)
Feminine ā-stem declension of भूषण
Nom. sg.भूष्णा (bhūṣṇā)
Gen. sg.भूष्णायाः (bhūṣṇāyāḥ)
SingularDualPlural
Nominativeभूष्णा (bhūṣṇā)भूष्णे (bhūṣṇe)भूष्णाः (bhūṣṇāḥ)
Vocativeभूष्णे (bhūṣṇe)भूष्णे (bhūṣṇe)भूष्णाः (bhūṣṇāḥ)
Accusativeभूष्णाम् (bhūṣṇām)भूष्णे (bhūṣṇe)भूष्णाः (bhūṣṇāḥ)
Instrumentalभूष्णया (bhūṣṇayā)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णाभिः (bhūṣṇābhiḥ)
Dativeभूष्णायै (bhūṣṇāyai)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णाभ्यः (bhūṣṇābhyaḥ)
Ablativeभूष्णायाः (bhūṣṇāyāḥ)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णाभ्यः (bhūṣṇābhyaḥ)
Genitiveभूष्णायाः (bhūṣṇāyāḥ)भूष्णयोः (bhūṣṇayoḥ)भूष्णानाम् (bhūṣṇānām)
Locativeभूष्णायाम् (bhūṣṇāyām)भूष्णयोः (bhūṣṇayoḥ)भूष्णासु (bhūṣṇāsu)
Neuter a-stem declension of भूषण
Nom. sg.भूष्णम् (bhūṣṇam)
Gen. sg.भूष्णस्य (bhūṣṇasya)
SingularDualPlural
Nominativeभूष्णम् (bhūṣṇam)भूष्णे (bhūṣṇe)भूष्णानि (bhūṣṇāni)
Vocativeभूष्ण (bhūṣṇa)भूष्णे (bhūṣṇe)भूष्णानि (bhūṣṇāni)
Accusativeभूष्णम् (bhūṣṇam)भूष्णे (bhūṣṇe)भूष्णानि (bhūṣṇāni)
Instrumentalभूष्णेन (bhūṣṇena)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णैः (bhūṣṇaiḥ)
Dativeभूष्णाय (bhūṣṇāya)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णेभ्यः (bhūṣṇebhyaḥ)
Ablativeभूष्णात् (bhūṣṇāt)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णेभ्यः (bhūṣṇebhyaḥ)
Genitiveभूष्णस्य (bhūṣṇasya)भूष्णयोः (bhūṣṇayoḥ)भूष्णानाम् (bhūṣṇānām)
Locativeभूष्णे (bhūṣṇe)भूष्णयोः (bhūṣṇayoḥ)भूष्णेषु (bhūṣṇeṣu)

Noun

भूषण (bhūṣaṇa) n

  1. embellishment, ornament
    • Daṇḍin, Daśa-kumāra-carita :
      एकदा गतपितृकां क्षीणविभवां कांचन विरलभूषणां कुमारीं ददर्श
      ekadā gatapitṛkāṃ kṣīṇavibhavāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa
      once, he saw a girl from (the village) Kâñcî, sparse in ornaments and having grown meager, whose father had left

Declension

Neuter a-stem declension of भूषण
Nom. sg.भूष्णम् (bhūṣṇam)
Gen. sg.भूष्णस्य (bhūṣṇasya)
SingularDualPlural
Nominativeभूष्णम् (bhūṣṇam)भूष्णे (bhūṣṇe)भूष्णानि (bhūṣṇāni)
Vocativeभूष्ण (bhūṣṇa)भूष्णे (bhūṣṇe)भूष्णानि (bhūṣṇāni)
Accusativeभूष्णम् (bhūṣṇam)भूष्णे (bhūṣṇe)भूष्णानि (bhūṣṇāni)
Instrumentalभूष्णेन (bhūṣṇena)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णैः (bhūṣṇaiḥ)
Dativeभूष्णाय (bhūṣṇāya)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णेभ्यः (bhūṣṇebhyaḥ)
Ablativeभूष्णात् (bhūṣṇāt)भूष्णाभ्याम् (bhūṣṇābhyām)भूष्णेभ्यः (bhūṣṇebhyaḥ)
Genitiveभूष्णस्य (bhūṣṇasya)भूष्णयोः (bhūṣṇayoḥ)भूष्णानाम् (bhūṣṇānām)
Locativeभूष्णे (bhūṣṇe)भूष्णयोः (bhūṣṇayoḥ)भूष्णेषु (bhūṣṇeṣu)

Descendants

  • Hindi: भूषण (bhūṣaṇ, jewel, embellishment)
  • Tamil: பூஷணம் (pūṣaṇam), பூடணம் (pūṭaṇam)

See also

  • भूषणदायक (bhūṣaṇadāyaka, the bestowing of ornaments)
  • भूषणपेटिका (bhūṣaṇapeṭikā, a jewel casket)

References

  • Monier Williams (1899), भूषण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 764.
  • Turner, Ralph Lilley (1969–1985), bhūṣaṇa (546)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 6:50:48