请输入您要查询的单词:

 

单词 भूरि
释义

भूरि

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /bʱúː.ɾi/
  • (Classical) IPA(key): /ˈbʱuː.ɾi/

Adjective

भूरि (bhū́ri)

  1. many, plentiful, numerous
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.48.7:
      खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
      khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ
      Like many sheaves upon the threshing floor I thrash them. How can my foes, those without Indra on their side, revile me?
  2. much
  3. frequent

Declension

Masculine i-stem declension of भूरि (bhū́ri)
SingularDualPlural
Nominativeभूरिः
bhū́riḥ
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Vocativeभूरे
bhū́re
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Accusativeभूरिम्
bhū́rim
भूरी
bhū́rī
भूरीन्
bhū́rīn
Instrumentalभूरिणा / भूर्या¹
bhū́riṇā / bhū́ryā¹
भूरिभ्याम्
bhū́ribhyām
भूरिभिः
bhū́ribhiḥ
Dativeभूरये / भूर्ये²
bhū́raye / bhū́rye²
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Ablativeभूरेः / भूर्यः²
bhū́reḥ / bhū́ryaḥ²
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Genitiveभूरेः / भूर्यः²
bhū́reḥ / bhū́ryaḥ²
भूर्योः
bhū́ryoḥ
भूरीणाम्
bhū́rīṇām
Locativeभूरौ
bhū́rau
भूर्योः
bhū́ryoḥ
भूरिषु
bhū́riṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of भूरि (bhū́ri)
SingularDualPlural
Nominativeभूरिः
bhū́riḥ
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Vocativeभूरे
bhū́re
भूरी
bhū́rī
भूरयः
bhū́rayaḥ
Accusativeभूरिम्
bhū́rim
भूरी
bhū́rī
भूरीः
bhū́rīḥ
Instrumentalभूर्या
bhū́ryā
भूरिभ्याम्
bhū́ribhyām
भूरिभिः
bhū́ribhiḥ
Dativeभूरये / भूर्ये¹ / भूर्यै²
bhū́raye / bhū́rye¹ / bhū́ryai²
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Ablativeभूरेः / भूर्याः²
bhū́reḥ / bhū́ryāḥ²
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Genitiveभूरेः / भूर्याः²
bhū́reḥ / bhū́ryāḥ²
भूर्योः
bhū́ryoḥ
भूरीणाम्
bhū́rīṇām
Locativeभूरौ / भूर्याम्²
bhū́rau / bhū́ryām²
भूर्योः
bhū́ryoḥ
भूरिषु
bhū́riṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of भूरि (bhū́ri)
SingularDualPlural
Nominativeभूरि
bhū́ri
भूरिणी
bhū́riṇī
भूरी / भूरि / भूरीणि¹
bhū́rī / bhū́ri / bhū́rīṇi¹
Vocativeभूरि / भूरे
bhū́ri / bhū́re
भूरिणी
bhū́riṇī
भूरी / भूरि / भूरीणि¹
bhū́rī / bhū́ri / bhū́rīṇi¹
Accusativeभूरि
bhū́ri
भूरिणी
bhū́riṇī
भूरी / भूरि / भूरीणि¹
bhū́rī / bhū́ri / bhū́rīṇi¹
Instrumentalभूरिणा / भूर्या²
bhū́riṇā / bhū́ryā²
भूरिभ्याम्
bhū́ribhyām
भूरिभिः
bhū́ribhiḥ
Dativeभूरये / भूर्ये³
bhū́raye / bhū́rye³
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Ablativeभूरेः / भूरिणः¹ / भूर्यः³
bhū́reḥ / bhū́riṇaḥ¹ / bhū́ryaḥ³
भूरिभ्याम्
bhū́ribhyām
भूरिभ्यः
bhū́ribhyaḥ
Genitiveभूरेः / भूरिणः¹ / भूर्यः³
bhū́reḥ / bhū́riṇaḥ¹ / bhū́ryaḥ³
भूरिणोः
bhū́riṇoḥ
भूरीणाम्
bhū́rīṇām
Locativeभूरिणि
bhū́riṇi
भूरिणोः
bhū́riṇoḥ
भूरिषु
bhū́riṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 16:08:33