请输入您要查询的单词:

 

单词 भूभाग
释义

भूभाग

Hindi

Etymology

Borrowed from Sanskrit भूभाग (bhū́bhāga).

Pronunciation

  • IPA(key): /bʱuː.bʱɑːɡ/, [bʱuː.bʱäːɡ]

Noun

भूभाग (bhūbhāg) m

  1. terrain, land, tract

Declension


Sanskrit

Alternative scripts

Etymology

From भू (bhū́) + भाग (bhāga).

Pronunciation

  • (Vedic) IPA(key): /bʱúː.bʱɑː.ɡɐ/
  • (Classical) IPA(key): /bʱuːˈbʱɑː.ɡɐ/

Noun

भूभाग (bhū́bhāga) m

  1. a portion of ground, a place, spot, station

Declension

Masculine a-stem declension of भूभाग (bhū́bhāga)
SingularDualPlural
Nominativeभूभागः
bhū́bhāgaḥ
भूभागौ
bhū́bhāgau
भूभागाः / भूभागासः¹
bhū́bhāgāḥ / bhū́bhāgāsaḥ¹
Vocativeभूभाग
bhū́bhāga
भूभागौ
bhū́bhāgau
भूभागाः / भूभागासः¹
bhū́bhāgāḥ / bhū́bhāgāsaḥ¹
Accusativeभूभागम्
bhū́bhāgam
भूभागौ
bhū́bhāgau
भूभागान्
bhū́bhāgān
Instrumentalभूभागेन
bhū́bhāgena
भूभागाभ्याम्
bhū́bhāgābhyām
भूभागैः / भूभागेभिः¹
bhū́bhāgaiḥ / bhū́bhāgebhiḥ¹
Dativeभूभागाय
bhū́bhāgāya
भूभागाभ्याम्
bhū́bhāgābhyām
भूभागेभ्यः
bhū́bhāgebhyaḥ
Ablativeभूभागात्
bhū́bhāgāt
भूभागाभ्याम्
bhū́bhāgābhyām
भूभागेभ्यः
bhū́bhāgebhyaḥ
Genitiveभूभागस्य
bhū́bhāgasya
भूभागयोः
bhū́bhāgayoḥ
भूभागानाम्
bhū́bhāgānām
Locativeभूभागे
bhū́bhāge
भूभागयोः
bhū́bhāgayoḥ
भूभागेषु
bhū́bhāgeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , भूभाग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 761.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/7 6:23:16