请输入您要查询的单词:

 

单词 भूत
释义

भूत

See also: भीति, भृति, भींत, and भाति

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱuːt̪/

Noun

भूत (bhūt) m (Urdu spelling بھوت)

  1. ghost, spirit
  2. (figurative) an ugly man

Declension

Synonyms

  • (ghost): प्रेत (pret)
  • पिशाच (piśāc, flesh eating demons)
  • वेताल (vetāl, spirits inhabiting corpses and charnel ground)

Pali

Alternative forms

Adjective

भूत

  1. Devanagari script form of bhūta (“genuine”)

Declension

Noun

भूत m

  1. Devanagari script form of bhūta (“beings”)

Declension

Noun

भूत n

  1. Devanagari script form of bhūta (“nature”)

Declension

Noun

भूत m

  1. Devanagari script form of bhūta (“supernatural being”)

Declension

Noun

भूत n

  1. Devanagari script form of bhūta (“truth”)

Declension


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰuHtás (become, been), from Proto-Indo-European *bʰuH-tó-s, past participle of *bʰuH- (to be). Cognate with Avestan 𐬠𐬏𐬙𐬀 (būta, become, been), Old Irish both (been), Ancient Greek φῠτός (phutós), Lithuanian būtas.

Pronunciation

  • (Vedic) IPA(key): /bʱuː.tɐ́/
  • (Classical) IPA(key): /ˈbʱuː.t̪ɐ/

Participle

भूत (bhūtá)

  1. past participle of भवति (bhavati); been

Adjective

भूत (bhūtá)

  1. become, been
  2. past
  3. happened, true, real

Declension

Masculine a-stem declension of भूत (bhūtá)
SingularDualPlural
Nominativeभूतः
bhūtáḥ
भूतौ
bhūtaú
भूताः / भूतासः¹
bhūtā́ḥ / bhūtā́saḥ¹
Vocativeभूत
bhū́ta
भूतौ
bhū́tau
भूताः / भूतासः¹
bhū́tāḥ / bhū́tāsaḥ¹
Accusativeभूतम्
bhūtám
भूतौ
bhūtaú
भूतान्
bhūtā́n
Instrumentalभूतेन
bhūténa
भूताभ्याम्
bhūtā́bhyām
भूतैः / भूतेभिः¹
bhūtaíḥ / bhūtébhiḥ¹
Dativeभूताय
bhūtā́ya
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Ablativeभूतात्
bhūtā́t
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Genitiveभूतस्य
bhūtásya
भूतयोः
bhūtáyoḥ
भूतानाम्
bhūtā́nām
Locativeभूते
bhūté
भूतयोः
bhūtáyoḥ
भूतेषु
bhūtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भूता (bhūtā́)
SingularDualPlural
Nominativeभूता
bhūtā́
भूते
bhūté
भूताः
bhūtā́ḥ
Vocativeभूते
bhū́te
भूते
bhū́te
भूताः
bhū́tāḥ
Accusativeभूताम्
bhūtā́m
भूते
bhūté
भूताः
bhūtā́ḥ
Instrumentalभूतया / भूता¹
bhūtáyā / bhūtā́¹
भूताभ्याम्
bhūtā́bhyām
भूताभिः
bhūtā́bhiḥ
Dativeभूतायै
bhūtā́yai
भूताभ्याम्
bhūtā́bhyām
भूताभ्यः
bhūtā́bhyaḥ
Ablativeभूतायाः
bhūtā́yāḥ
भूताभ्याम्
bhūtā́bhyām
भूताभ्यः
bhūtā́bhyaḥ
Genitiveभूतायाः
bhūtā́yāḥ
भूतयोः
bhūtáyoḥ
भूतानाम्
bhūtā́nām
Locativeभूतायाम्
bhūtā́yām
भूतयोः
bhūtáyoḥ
भूतासु
bhūtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of भूत (bhūtá)
SingularDualPlural
Nominativeभूतम्
bhūtám
भूते
bhūté
भूतानि / भूता¹
bhūtā́ni / bhūtā́¹
Vocativeभूत
bhū́ta
भूते
bhū́te
भूतानि / भूता¹
bhū́tāni / bhū́tā¹
Accusativeभूतम्
bhūtám
भूते
bhūté
भूतानि / भूता¹
bhūtā́ni / bhūtā́¹
Instrumentalभूतेन
bhūténa
भूताभ्याम्
bhūtā́bhyām
भूतैः / भूतेभिः¹
bhūtaíḥ / bhūtébhiḥ¹
Dativeभूताय
bhūtā́ya
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Ablativeभूतात्
bhūtā́t
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Genitiveभूतस्य
bhūtásya
भूतयोः
bhūtáyoḥ
भूतानाम्
bhūtā́nām
Locativeभूते
bhūté
भूतयोः
bhūtáyoḥ
भूतेषु
bhūtéṣu
Notes
  • ¹Vedic

Derived terms

  • भूतकाल (bhūtakāla)

Descendants

  • Ashokan Prakrit: *𑀪𑀼𑀢 (*bhuta /bhūta/), *𑀳𑀼𑀢 (*huta /hūta/) (attested in compounds)
    • Prakrit:
      Magadhi Prakrit: 𑀪𑀽𑀤 (bhūda)
      Maharastri Prakrit: 𑀳𑀽𑀅 (hūa)
      Paisaci Prakrit: 𑀨𑀽𑀢 (phūta)
      Sauraseni Prakrit: 𑀪𑀽𑀤 (bhūda)
      • Hindi: हुआ (huā)
  • Gandhari: 𐨧𐨂𐨡 (bhuda)
  • Pali: bhūta

Noun

भूत (bhūtá) n

  1. living being, anything that is or exists
  2. the world
  3. "that which has been (in the past)"; a ghost of a dead person, a spirit
  4. demon, imp, goblin

Declension

Neuter a-stem declension of भूत (bhūta)
SingularDualPlural
Nominativeभूतम्
bhūtam
भूते
bhūte
भूतानि / भूता¹
bhūtāni / bhūtā¹
Vocativeभूत
bhūta
भूते
bhūte
भूतानि / भूता¹
bhūtāni / bhūtā¹
Accusativeभूतम्
bhūtam
भूते
bhūte
भूतानि / भूता¹
bhūtāni / bhūtā¹
Instrumentalभूतेन
bhūtena
भूताभ्याम्
bhūtābhyām
भूतैः / भूतेभिः¹
bhūtaiḥ / bhūtebhiḥ¹
Dativeभूताय
bhūtāya
भूताभ्याम्
bhūtābhyām
भूतेभ्यः
bhūtebhyaḥ
Ablativeभूतात्
bhūtāt
भूताभ्याम्
bhūtābhyām
भूतेभ्यः
bhūtebhyaḥ
Genitiveभूतस्य
bhūtasya
भूतयोः
bhūtayoḥ
भूतानाम्
bhūtānām
Locativeभूते
bhūte
भूतयोः
bhūtayoḥ
भूतेषु
bhūteṣu
Notes
  • ¹Vedic

Descendants

  • Pali: bhūta
  • Maharastri Prakrit: 𑀪𑀽𑀅 (bhūa)
  • Assamese: ভূত (bhut)
  • Bengali: ভূত (bhūt)
  • Gujarati: ભૂત (bhūt)
  • Hindi: भूत (bhūt)
  • Javanese: ꦧꦸꦠ (buta)
  • Kannada: ಭೂತ (bhūta)
  • Konkani: भूत (bhūt)
  • Malay: bota
  • Marathi: भूत (bhūt)
  • Oriya: ଭୂତ (bhutô)
  • Santali: ᱵᱷᱩᱛ (bhut)
  • Tamil: பூதம் (pūtam)
  • Telugu: భూతం (bhūtaṁ)
  • Thai: ภูต (pûut)
  • Urdu: بھوت (bhūt)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 7:47:43