请输入您要查询的单词:

 

单词 भुजङ्ग
释义

भुजङ्ग

Sanskrit

Etymology

भुज् (bhuj, to bend, curve) + अङ्ग (aṅga, body).

Noun

भुजङ्ग (bhujaṅga) m

  1. a serpent, snake
    Synonyms: अहि (ahi), सर्प (sarpa), शेष (śeṣa)
  2. a mythical serpent-demon

Declension

Masculine a-stem declension of भुजङ्ग
Nom. sg.भुजङ्गः (bhujaṅgaḥ)
Gen. sg.भुजङ्गस्य (bhujaṅgasya)
SingularDualPlural
Nominativeभुजङ्गः (bhujaṅgaḥ)भुजङ्गौ (bhujaṅgau)भुजङ्गाः (bhujaṅgāḥ)
Vocativeभुजङ्ग (bhujaṅga)भुजङ्गौ (bhujaṅgau)भुजङ्गाः (bhujaṅgāḥ)
Accusativeभुजङ्गम् (bhujaṅgam)भुजङ्गौ (bhujaṅgau)भुजङ्गान् (bhujaṅgān)
Instrumentalभुजङ्गेन (bhujaṅgena)भुजङ्गाभ्याम् (bhujaṅgābhyām)भुजङ्गैः (bhujaṅgaiḥ)
Dativeभुजङ्गाय (bhujaṅgāya)भुजङ्गाभ्याम् (bhujaṅgābhyām)भुजङ्गेभ्यः (bhujaṅgebhyaḥ)
Ablativeभुजङ्गात् (bhujaṅgāt)भुजङ्गाभ्याम् (bhujaṅgābhyām)भुजङ्गेभ्यः (bhujaṅgebhyaḥ)
Genitiveभुजङ्गस्य (bhujaṅgasya)भुजङ्गयोः (bhujaṅgayoḥ)भुजङ्गानाम् (bhujaṅgānām)
Locativeभुजङ्गे (bhujaṅge)भुजङ्गयोः (bhujaṅgayoḥ)भुजङ्गेषु (bhujaṅgeṣu)

Descendants

  • Hindi: भुजंग (bhujaṅg)
  • Pali: bhujaṅga
    • Old Khmer: būjuṅa
      • Khmer: ភុជង្គ (phucngkɔɔ)
      • Thai: ภุชงค์ (pú-chong)
  • Tamil: புஜங்கம் (pujaṅkam)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 20:13:38