请输入您要查询的单词:

 

单词 भिक्षु
释义

भिक्षु

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰikṣúṣ.

Pronunciation

  • (Vedic) IPA(key): /bʱik.ʂú/
  • (Classical) IPA(key): /ˈbʱik.ʂu/

Noun

भिक्षु (bhikṣú) m

  1. mendicant

Declension

Masculine u-stem declension of भिक्षु (bhikṣú)
SingularDualPlural
Nominativeभिक्षुः
bhikṣúḥ
भिक्षू
bhikṣū́
भिक्षवः
bhikṣávaḥ
Vocativeभिक्षो
bhíkṣo
भिक्षू
bhíkṣū
भिक्षवः
bhíkṣavaḥ
Accusativeभिक्षुम्
bhikṣúm
भिक्षू
bhikṣū́
भिक्षून्
bhikṣū́n
Instrumentalभिक्षुणा / भिक्ष्वा¹
bhikṣúṇā / bhikṣvā̀¹
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभिः
bhikṣúbhiḥ
Dativeभिक्षवे / भिक्ष्वे²
bhikṣáve / bhikṣvè²
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभ्यः
bhikṣúbhyaḥ
Ablativeभिक्षोः / भिक्ष्वः²
bhikṣóḥ / bhikṣvàḥ²
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभ्यः
bhikṣúbhyaḥ
Genitiveभिक्षोः / भिक्ष्वः²
bhikṣóḥ / bhikṣvàḥ²
भिक्ष्वोः
bhikṣvóḥ
भिक्षूणाम्
bhikṣūṇā́m
Locativeभिक्षौ
bhikṣaú
भिक्ष्वोः
bhikṣvóḥ
भिक्षुषु
bhikṣúṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Pali: bhikkhu
    • → English: bhikkhu
    • → Chinese: 比丘 (bǐqiū)
    • Indonesian: biku
  • → Thai: ภิกษุ (pík-sù)
  • → Khmer: ភិក្ខុ (phɨkkhoʾ)
  • Indonesian: biksu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 20:54:39