请输入您要查询的单词:

 

单词 भाषति
释义

भाषति

See also: भाषते

Sanskrit

Etymology

From Proto-Indo-European *bʰeh₂-. Cognate with Ancient Greek φημί (phēmí) and Latin for.

Verb

भाषति (bhā́ṣati) (root भाष्, class 1, type P)

  1. to speak, talk, say, tell

Conjugation

Conjugation of भाषति (bhāṣati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personभाषति
bhāṣati
भाषतः
bhāṣataḥ
भाषन्ति
bhāṣanti
भाषते
bhāṣate
भाषेते
bhāṣete
भाषन्ते
bhāṣante
भाष्यते
bhāṣyate
भाष्येते
bhāṣyete
भाष्यन्ते
bhāṣyante
2nd personभाषसि
bhāṣasi
भाषथः
bhāṣathaḥ
भाषथ
bhāṣatha
भाषसे
bhāṣase
भाषेथे
bhāṣethe
भाषध्वे
bhāṣadhve
भाष्यसे
bhāṣyase
भाष्येथे
bhāṣyethe
भाष्येध्वे
bhāṣyedhve
1st personभाषामि
bhāṣāmi
भाषावः
bhāṣāvaḥ
भाषामः
bhāṣāmaḥ
भाषे
bhāṣe
भाषावहे
bhāṣāvahe
भाषामहे
bhāṣāmahe
भाष्ये
bhāṣye
भाष्यावहे
bhāṣyāvahe
भाष्यामहे
bhāṣyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअभाषत्
abhāṣat
अभाषताम्
abhāṣatām
अभाषन्
abhāṣan
अभाषत
abhāṣata
अभाषेताम्
abhāṣetām
अभाषन्त
abhāṣanta
अभाष्यत
abhāṣyata
अभाष्येताम्
abhāṣyetām
अभाष्यन्त
abhāṣyanta
2nd personअभाषः
abhāṣaḥ
अभाषतम्
abhāṣatam
अभाषत
abhāṣata
अभाषथाः
abhāṣathāḥ
अभाषेथाम्
abhāṣethām
अभाषध्वम्
abhāṣadhvam
अभाष्यथाः
abhāṣyathāḥ
अभाष्येथाम्
abhāṣyethām
अभाष्यध्वम्
abhāṣyadhvam
1st personअभाषम्
abhāṣam
अभाषाव
abhāṣāva
अभाषाम
abhāṣāma
अभाषे
abhāṣe
अभाषावहि
abhāṣāvahi
अभाषामहि
abhāṣāmahi
अभाष्ये
abhāṣye
अभाष्यावहि
abhāṣyāvahi
अभाष्यामहि
abhāṣyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personभाषतु
bhāṣatu
भाषताम्
bhāṣatām
भाषन्तु
bhāṣantu
भाषताम्
bhāṣatām
भाषेताम्
bhāṣetām
भाषन्ताम्
bhāṣantām
भाष्यताम्
bhāṣyatām
भाष्येताम्
bhāṣyetām
भाष्यन्ताम्
bhāṣyantām
2nd personभाष
bhāṣa
भाषतम्
bhāṣatam
भाषत
bhāṣata
भाषस्व
bhāṣasva
भाषेथाम्
bhāṣethām
भाषध्वम्
bhāṣadhvam
भाष्यस्व
bhāṣyasva
भाष्येथाम्
bhāṣyethām
भाष्यध्वम्
bhāṣyadhvam
1st personभाषानि
bhāṣāni
भाषाव
bhāṣāva
भाषाम
bhāṣāma
भाषै
bhāṣai
भाषावहै
bhāṣāvahai
भाषामहै
bhāṣāmahai
भाष्यै
bhāṣyai
भाष्यावहै
bhāṣyāvahai
भाष्यामहै
bhāṣyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personभाषेत्
bhāṣet
भाषेताम्
bhāṣetām
भाषेयुः
bhāṣeyuḥ
भाषेत
bhāṣeta
भाषेयाताम्
bhāṣeyātām
भाषेरन्
bhāṣeran
भाष्येत
bhāṣyeta
भाष्येयाताम्
bhāṣyeyātām
भाष्येरन्
bhāṣyeran
2nd personभाषेः
bhāṣeḥ
भाषेतम्
bhāṣetam
भाषेत
bhāṣeta
भाषेथाः
bhāṣethāḥ
भाषेयाथाम्
bhāṣeyāthām
भाषेध्वम्
bhāṣedhvam
भाष्येथाः
bhāṣyethāḥ
भाष्येयाथाम्
bhāṣyeyāthām
भाष्येध्वम्
bhāṣyedhvam
1st personभाषेयम्
bhāṣeyam
भाषेव
bhāṣeva
भाषेम
bhāṣema
भाषेय
bhāṣeya
भाषेवहि
bhāṣevahi
भाषेमहि
bhāṣemahi
भाष्येय
bhāṣyeya
भाष्येवहि
bhāṣyevahi
भाष्येमहि
bhāṣyemahi

Synonyms

  • वदति (vadati)
  • भनति (bhanati)
  • भाषा (bhāṣā)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 12:07:31