请输入您要查询的单词:

 

单词 भाव्य
释义

भाव्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰówH-yo-s, from *bʰuH- (to be).

Pronunciation

  • (Vedic) IPA(key): /bʱɑː.ʋí.jɐ/
  • (Classical) IPA(key): /ˈbʱɑːʋ.jɐ/

Adjective

भाव्य (bhāvyà) (metrical Vedic bhāvíya)

  1. future; about to be, yet to be, ought to be
    • c. 1200 BCE – 1000 BCE, Atharvaveda 13.1.54:
      गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।
      त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम्
      gīrbhirūrdhvān kalpayitvā rohito bhūmimabravīt.
      tvayīdaṃ sarvaṃ jāyatāṃ yadbhūtaṃ yacca bhāvyam .
      Then, having made the hills stand up, Rohita spake to Earth, and said:
      In thee let every thing be born, what is and what is yet to be.
  2. yet to be performed
  3. yet to be conceived

Declension

Masculine a-stem declension of भाव्य (bhāvyà)
SingularDualPlural
Nominativeभाव्यः
bhāvyàḥ
भाव्यौ
bhāvyaù
भाव्याः / भाव्यासः¹
bhāvyā̀ḥ / bhāvyā̀saḥ¹
Vocativeभाव्य
bhā́vya
भाव्यौ
bhā́vyau
भाव्याः / भाव्यासः¹
bhā́vyāḥ / bhā́vyāsaḥ¹
Accusativeभाव्यम्
bhāvyàm
भाव्यौ
bhāvyaù
भाव्यान्
bhāvyā̀n
Instrumentalभाव्येन
bhāvyèna
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्यैः / भाव्येभिः¹
bhāvyaìḥ / bhāvyèbhiḥ¹
Dativeभाव्याय
bhāvyā̀ya
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Ablativeभाव्यात्
bhāvyā̀t
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Genitiveभाव्यस्य
bhāvyàsya
भाव्ययोः
bhāvyàyoḥ
भाव्यानाम्
bhāvyā̀nām
Locativeभाव्ये
bhāvyè
भाव्ययोः
bhāvyàyoḥ
भाव्येषु
bhāvyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भाव्या (bhāvyā̀)
SingularDualPlural
Nominativeभाव्या
bhāvyā̀
भाव्ये
bhāvyè
भाव्याः
bhāvyā̀ḥ
Vocativeभाव्ये
bhā́vye
भाव्ये
bhā́vye
भाव्याः
bhā́vyāḥ
Accusativeभाव्याम्
bhāvyā̀m
भाव्ये
bhāvyè
भाव्याः
bhāvyā̀ḥ
Instrumentalभाव्यया / भाव्या¹
bhāvyàyā / bhāvyā̀¹
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्याभिः
bhāvyā̀bhiḥ
Dativeभाव्यायै
bhāvyā̀yai
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्याभ्यः
bhāvyā̀bhyaḥ
Ablativeभाव्यायाः
bhāvyā̀yāḥ
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्याभ्यः
bhāvyā̀bhyaḥ
Genitiveभाव्यायाः
bhāvyā̀yāḥ
भाव्ययोः
bhāvyàyoḥ
भाव्यानाम्
bhāvyā̀nām
Locativeभाव्यायाम्
bhāvyā̀yām
भाव्ययोः
bhāvyàyoḥ
भाव्यासु
bhāvyā̀su
Notes
  • ¹Vedic
Neuter a-stem declension of भाव्य (bhāvyà)
SingularDualPlural
Nominativeभाव्यम्
bhāvyàm
भाव्ये
bhāvyè
भाव्यानि / भाव्या¹
bhāvyā̀ni / bhāvyā̀¹
Vocativeभाव्य
bhā́vya
भाव्ये
bhā́vye
भाव्यानि / भाव्या¹
bhā́vyāni / bhā́vyā¹
Accusativeभाव्यम्
bhāvyàm
भाव्ये
bhāvyè
भाव्यानि / भाव्या¹
bhāvyā̀ni / bhāvyā̀¹
Instrumentalभाव्येन
bhāvyèna
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्यैः / भाव्येभिः¹
bhāvyaìḥ / bhāvyèbhiḥ¹
Dativeभाव्याय
bhāvyā̀ya
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Ablativeभाव्यात्
bhāvyā̀t
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Genitiveभाव्यस्य
bhāvyàsya
भाव्ययोः
bhāvyàyoḥ
भाव्यानाम्
bhāvyā̀nām
Locativeभाव्ये
bhāvyè
भाव्ययोः
bhāvyàyoḥ
भाव्येषु
bhāvyèṣu
Notes
  • ¹Vedic

Descendants

  • Pali: bhabba
  • भवति (bhavati)
  • भूत (bhūta)

Further reading

  • Monier Williams, भाव्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, 1899, OCLC 458052227, page 755.
  • Apte, Vaman Shivram, “भाव्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 1890.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 12:14:51